目錄表

—json {

  "name":"Cc. Antya 5.99",
  "h1":"Cc. Antya 5.99",
  "label":"Text 99",
  "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 5.99",
  "description":"Bhagavān Ācārya submitted to Svarūpa Dāmodara Gosvāmī, \"A good brāhmaṇa has prepared a drama about Śrī Caitanya Mahāprabhu that appears exceptionally well composed."

} —

Cc. Antya 5.99

Text

svarūpera ṭhāñi ācārya kailā nivedana
eka vipra prabhura nāṭaka kariyāche uttama

Synonyms

svarūpera ṭhāñi—before Svarūpa Dāmodara Gosvāmī; ācārya—Bhagavān Ācārya; kailā—did; nivedana—submission; eka vipra—one brāhmaṇa; prabhura—of Śrī Caitanya Mahāprabhu; nāṭaka—drama; kariyāche—has composed; uttama—very nice.

Translation

Bhagavān Ācārya submitted to Svarūpa Dāmodara Gosvāmī, “A good brāhmaṇa has prepared a drama about Śrī Caitanya Mahāprabhu that appears exceptionally well composed.