目錄表

—json {

  "name":"Cc. Antya 4.1",
  "h1":"Cc. Antya 4.1",
  "label":"Text 1",
  "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 4.1",
  "description":"When Sanātana Gosvāmī returned from Vṛndāvana, Śrī Caitanya Mahāprabhu affectionately saved him from his determination to commit suicide. Then, after testing him, Śrī Caitanya Mahāprabhu purified his body."

} —

Cc. Antya 4.1

Text

vṛndāvanāt punaḥ prāptaṁ
śrī-gauraḥ śrī-sanātanam
deha-pātād avan snehāt
śuddhaṁ cakre parīkṣayā

Synonyms

vṛndāvanāt—from Vṛndāvana; punaḥ—again; prāptam—received; śrī-gauraḥ—Lord Śrī Caitanya Mahāprabhu; śrī-sanātanam—Śrī Sanātana Gosvāmī; deha-pātāt—from giving up his body; avan—protecting; snehāt—by affection; śuddham—pure; cakre—made; parīkṣayā—by examination.

Translation

When Sanātana Gosvāmī returned from Vṛndāvana, Śrī Caitanya Mahāprabhu affectionately saved him from his determination to commit suicide. Then, after testing him, Śrī Caitanya Mahāprabhu purified his body.