目錄表

—json {

  "name":"Cc. Antya 3.43",
  "h1":"Cc. Antya 3.43",
  "label":"Text 43",
  "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 3.43",
  "description":"He delivered all the prasāda to such great Vaiṣṇavas as Advaita Ācārya. Thus he stayed there and behaved according to the order of Śrī Caitanya Mahāprabhu."

} —

Cc. Antya 3.43

Text

ācāryādi vaiṣṇavere mahā-prasāda dilā
prabhura yaiche ājñā, paṇḍita tāhā ācarilā

Synonyms

ācārya-ādi—headed by Advaita Ācārya; vaiṣṇavere—to all the Vaiṣṇavas; mahā-prasāda dilā—delivered all the prasāda of Lord Jagannātha; prabhura—of Śrī Caitanya Mahāprabhu; yaiche—as; ājñā—the order; paṇḍita—Dāmodara Paṇḍita; tāhā—that; ācarilā—performed.

Translation

He delivered all the prasāda to such great Vaiṣṇavas as Advaita Ācārya. Thus he stayed there and behaved according to the order of Śrī Caitanya Mahāprabhu.