—json {
"name":"Cc. Antya 20.122", "h1":"Cc. Antya 20.122", "label":"Text 122", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 20.122", "description":"Also in the Thirteenth Chapter, Raghunātha Bhaṭṭa met Śrī Caitanya Mahāprabhu, who by His causeless mercy sent him to Vṛndāvana."
} —
raghunātha-bhaṭṭācāryera tāhāṅi milana
prabhu tāṅre kṛpā kari' pāṭhāilā vṛndāvana
raghunātha-bhaṭṭācāryera—of Raghunātha Bhaṭṭa; tāhāṅi—there; milana—meeting; prabhu—Śrī Caitanya Mahāprabhu; tāṅre—to him; kṛpā kari'—showing causeless mercy; pāṭhāilā vṛndāvana—sent to Vṛndāvana.
Also in the Thirteenth Chapter, Raghunātha Bhaṭṭa met Śrī Caitanya Mahāprabhu, who by His causeless mercy sent him to Vṛndāvana.