—json {
"name":"Cc. Antya 20.112", "h1":"Cc. Antya 20.112", "label":"Text 112", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 20.112", "description":"The Sixth Chapter describes how Raghunātha dāsa Gosvāmī met Śrī Caitanya Mahāprabhu and performed the chipped rice festival in accordance with Nityānanda Prabhu's order."
} —
ṣaṣṭhe—raghunātha-dāsa prabhure mililā
nityānanda-ājñāya ciḍā-mahotsava kailā
ṣaṣṭhe—in the Sixth Chapter; raghunātha-dāsa—Raghunātha dāsa Gosvāmī; prabhure mililā—met Lord Śrī Caitanya Mahāprabhu; nityānanda-ājñāya—by the order of Nityānanda Prabhu; ciḍā-mahotsava kailā—performed the festival of chipped rice.
The Sixth Chapter describes how Raghunātha dāsa Gosvāmī met Śrī Caitanya Mahāprabhu and performed the chipped rice festival in accordance with Nityānanda Prabhu's order.