—json {
"name":"Cc. Antya 2.90", "h1":"Cc. Antya 2.90", "label":"Text 90", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 2.90", "description":"Bhagavān Ācārya took his brother to meet Śrī Caitanya Mahāprabhu, but the Lord, knowing that Gopāla Bhaṭṭācārya was a Māyāvādī philosopher, could not get much happiness from meeting him."
} —
ācārya tāhāre prabhu-pade milāilā
antaryāmī prabhu citte sukha nā pāilā
ācārya—Bhagavān Ācārya; tāhāre—him (his brother); prabhu-pade milāilā—got to meet Śrī Caitanya Mahāprabhu; antaryāmī prabhu—Lord Śrī Caitanya Mahāprabhu, who could study anyone's heart; citte—within Himself; sukha—happiness; nā pāilā—could not get.
Bhagavān Ācārya took his brother to meet Śrī Caitanya Mahāprabhu, but the Lord, knowing that Gopāla Bhaṭṭācārya was a Māyāvādī philosopher, could not get much happiness from meeting him.