—json {
"name":"Cc. Antya 2.39", "h1":"Cc. Antya 2.39", "label":"Text 39", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 2.39", "description":"Seeing Śrīkānta Sena, Śrī Caitanya Mahāprabhu bestowed causeless mercy upon him. Śrīkānta Sena stayed near Śrī Caitanya Mahāprabhu for about two months at Jagannātha Purī."
} —
mahāprabhu tāre dekhi' baḍa kṛpā kailā
māsa-dui teṅho prabhura nikaṭe rahilā
mahāprabhu—Śrī Caitanya Mahāprabhu; tāre—him; dekhi'—seeing; baḍa kṛpā kailā—bestowed great mercy; māsa-dui—for two months; teṅho—Śrīkānta Sena; prabhura nikaṭe—near Śrī Caitanya Mahāprabhu; rahilā—stayed.
Seeing Śrīkānta Sena, Śrī Caitanya Mahāprabhu bestowed causeless mercy upon him. Śrīkānta Sena stayed near Śrī Caitanya Mahāprabhu for about two months at Jagannātha Purī.