—json {
"name":"Cc. Antya 2.109", "h1":"Cc. Antya 2.109", "label":"Text 109", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 2.109", "description":"At noon, when Śrī Caitanya Mahāprabhu came to eat the offerings of Bhagavān Ācārya, He first appreciated the fine rice and therefore questioned him."
} —
madhyāhne āsiyā prabhu bhojane vasilā
śālyanna dekhi' prabhu ācārye puchilā
madhyāhne—at noon; āsiyā—coming; prabhu—Śrī Caitanya Mahāprabhu; bhojane vasilā—sat down to eat; śāli-anna—the rice of fine quality; dekhi'—seeing; prabhu—Śrī Caitanya Mahāprabhu; ācārye puchilā—inquired from Bhagavān Ācārya.
At noon, when Śrī Caitanya Mahāprabhu came to eat the offerings of Bhagavān Ācārya, He first appreciated the fine rice and therefore questioned him.