目錄表

—json {

  "name":"Cc. Antya 2.102",
  "h1":"Cc. Antya 2.102",
  "label":"Text 102",
  "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 2.102",
  "description":"A devotee named Choṭa Haridāsa used to sing for Śrī Caitanya Mahāprabhu. Bhagavān Ācārya called him to his home and spoke as follows."

} —

Cc. Antya 2.102

Text

'choṭa-haridāsa' nāma prabhura kīrtanīyā
tāhāre kahena ācārya ḍākiyā āniyā

Synonyms

choṭa-haridāsa nāma—a devotee named Choṭa Haridāsa; prabhura kīrtanīyā—a chanter of songs for Śrī Caitanya Mahāprabhu; tāhāre—unto him; kahena—says; ācārya—the ācārya; ḍākiyā āniyā—calling him to his place.

Translation

A devotee named Choṭa Haridāsa used to sing for Śrī Caitanya Mahāprabhu. Bhagavān Ācārya called him to his home and spoke as follows.