—json {
"name":"Cc. Antya 19.4", "h1":"Cc. Antya 19.4", "label":"Text 4", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 19.4", "description":"Jagadānanda Paṇḍita was a very dear devotee of Śrī Caitanya Mahāprabhu. The Lord derived great pleasure from his activities."
} —
prabhura atyanta priya paṇḍita-jagadānanda
yāhāra caritre prabhu pāyena ānanda
prabhura—of Śrī Caitanya Mahāprabhu; atyanta—very; priya—affectionate; paṇḍita-jagadānanda—Jagadānanda Paṇḍita; yāhāra caritre—in whose activities; prabhu—Śrī Caitanya Mahāprabhu; pāyena—gets; ānanda—great pleasure.
Jagadānanda Paṇḍita was a very dear devotee of Śrī Caitanya Mahāprabhu. The Lord derived great pleasure from his activities.