—json {
"name":"Cc. Antya 17.30", "h1":"Cc. Antya 17.30", "label":"Text 30", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 17.30", "description":"Understanding the ecstatic emotions of Śrī Caitanya Mahāprabhu, Svarūpa Dāmodara, in a sweet voice, recited the following verse from Śrīmad-Bhāgavatam."
} —
svarūpa-gosāñi prabhura bhāva jāniyā
bhāgavatera śloka paḍe madhura kariyā
svarūpa-gosāñi—Svarūpa Dāmodara Gosāñi; prabhura—of Śrī Caitanya Mahāprabhu; bhāva—the emotion; jāniyā—understanding; bhāgavatera—of Śrīmad-Bhāgavatam; śloka—a verse; paḍe—recites; madhura kariyā—in a sweet voice.
Understanding the ecstatic emotions of Śrī Caitanya Mahāprabhu, Svarūpa Dāmodara, in a sweet voice, recited the following verse from Śrīmad-Bhāgavatam.