—json {
"name":"Cc. Antya 16.105", "h1":"Cc. Antya 16.105", "label":"Text 105", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 16.105", "description":"Following the indications of Śrī Caitanya Mahāprabhu, Govinda brought the prasāda of Lord Jagannātha. The Lord sent some to Paramānanda Purī and Brahmānanda Bhāratī."
} —
prabhura iṅgite govinda prasāda ānilā
purī-bhāratīre prabhu kichu pāṭhāilā
prabhura iṅgite—by the indication of Śrī Caitanya Mahāprabhu; govinda—Govinda; prasāda ānilā—brought the remnants of the food of Lord Jagannātha; purī—to Paramānanda Purī; bhāratīre—to Brahmānanda Bhāratī; prabhu—Lord Śrī Caitanya Mahāprabhu; kichu—some; pāṭhāilā—sent.
Following the indications of Śrī Caitanya Mahāprabhu, Govinda brought the prasāda of Lord Jagannātha. The Lord sent some to Paramānanda Purī and Brahmānanda Bhāratī.