—json {
"name":"Cc. Antya 15.92", "h1":"Cc. Antya 15.92", "label":"Text 92", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 15.92", "description":"At that time, Rāmānanda Rāya made the Lord sit down and dissipated His fatigue by fanning Him."
} —
rāmānanda-rāya tabe prabhure vasāilā
vījanādi kari' prabhura śrama ghucāilā
rāmānanda-rāya—Rāmānanda Rāya; tabe—at that time; prabhure—Śrī Caitanya Mahāprabhu; vasāilā—made to sit down; vījana-ādi kari'—fanning and so on; prabhura—of Śrī Caitanya Mahāprabhu; śrama—fatigue; ghucāilā—dissipated.
At that time, Rāmānanda Rāya made the Lord sit down and dissipated His fatigue by fanning Him.