—json {
"name":"Cc. Antya 14.57", "h1":"Cc. Antya 14.57", "label":"Text 57", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 14.57", "description":"After half the night had passed in this way, Rāmānanda Rāya and Svarūpa Dāmodara Gosvāmī made Śrī Caitanya Mahāprabhu lie down on His bed in the inner room."
} —
ei-mata ardha-rātri kailā niryāpaṇa
bhitara-prakoṣṭhe prabhure karāilā śayana
ei-mata—in this way; ardha-rātri—half the night; kailā niryāpaṇa—passed; bhitara-prakoṣṭhe—in the inner room; prabhure—Śrī Caitanya Mahāprabhu; karāilā śayana—they made to lie down.
After half the night had passed in this way, Rāmānanda Rāya and Svarūpa Dāmodara Gosvāmī made Śrī Caitanya Mahāprabhu lie down on His bed in the inner room.