—json {
"name":"Cc. Antya 14.17", "h1":"Cc. Antya 14.17", "label":"Text 17", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 14.17", "description":"One day while He was resting, Śrī Caitanya Mahāprabhu dreamed He saw Kṛṣṇa performing His rāsa dance."
} —
eka-dina mahāprabhu kariyāchena śayana
kṛṣṇa rāsa-līlā kare,—dekhilā svapana
eka-dina—one day; mahāprabhu—Śrī Caitanya Mahāprabhu; kariyāchena śayana—was taking rest; kṛṣṇa—Lord Kṛṣṇa; rāsa-līlā kare—performs rāsa-līlā dance; dekhilā—He saw; svapana—a dream.
One day while He was resting, Śrī Caitanya Mahāprabhu dreamed He saw Kṛṣṇa performing His rāsa dance.