目錄表

—json {

  "name":"Cc. Antya 13.126",
  "h1":"Cc. Antya 13.126",
  "label":"Text 126",
  "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 13.126",
  "description":"When reciting Śrīmad-Bhāgavatam in the company of Rūpa and Sanātana, Raghunātha Bhaṭṭa would be overwhelmed with ecstatic love for Kṛṣṇa."

} —

Cc. Antya 13.126

Text

rūpa-gosāñira sabhāya karena bhāgavata-paṭhana
bhāgavata paḍite preme āulāya tāṅra mana

Synonyms

rūpa-gosāñira sabhāya—in the assembly of Rūpa, Sanātana and other Vaiṣṇavas; karena—performs; bhāgavata-paṭhana—recitation of Śrīmad-Bhāgavatam; bhāgavata paḍite—while reciting Śrīmad-Bhāgavatam; preme—in ecstatic love; āulāya—becomes overwhelmed; tāṅra mana—his mind.

Translation

When reciting Śrīmad-Bhāgavatam in the company of Rūpa and Sanātana, Raghunātha Bhaṭṭa would be overwhelmed with ecstatic love for Kṛṣṇa.