—json {
"name":"Cc. Antya 13.111", "h1":"Cc. Antya 13.111", "label":"Text 111", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 13.111", "description":"Rāmadāsa Viśvāsa then took up residence in Jagannātha Purī and taught the Kāvya-prakāśa to the Paṭṭanāyaka family [the descendants of Bhavānanda Rāya]."
} —
rāmadāsa kailā tabe nīlācale vāsa
paṭṭanāyaka-goṣṭhīke paḍāya 'kāvya-prakāśa
rāmadāsa—Rāmadāsa Viśvāsa; kailā—did; tabe—then; nīlācale vāsa—residence at Jagannātha Purī; paṭṭanāyaka-goṣṭhīke—to the Paṭṭanāyaka family (the descendants of Bhavānanda Rāya); paḍāya—teaches; kāvya-prakāśa—on the book Kāvya-prakāśa.
Rāmadāsa Viśvāsa then took up residence in Jagannātha Purī and taught the Kāvya-prakāśa to the Paṭṭanāyaka family [the descendants of Bhavānanda Rāya].