目錄表

—json {

  "name":"Cc. Antya 13.109",
  "h1":"Cc. Antya 13.109",
  "label":"Text 109",
  "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 13.109",
  "description":"When Rāmadāsa Viśvāsa met Śrī Caitanya Mahāprabhu, the Lord did not show him any special mercy, although this was their first meeting."

} —

Cc. Antya 13.109

Text

rāmadāsa yadi prathama prabhure mililā
mahāprabhu adhika tāṅre kṛpā nā karilā

Synonyms

rāmadāsa—the devotee Rāmadāsa Viśvāsa; yadi—when; prathama—for the first time; prabhure mililā—met Śrī Caitanya Mahāprabhu; mahāprabhu—Śrī Caitanya Mahāprabhu; adhika—much; tāṅre—unto him; kṛpā—mercy; karilā—did not show.

Translation

When Rāmadāsa Viśvāsa met Śrī Caitanya Mahāprabhu, the Lord did not show him any special mercy, although this was their first meeting.