—json {
"name":"Cc. Antya 13.109", "h1":"Cc. Antya 13.109", "label":"Text 109", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 13.109", "description":"When Rāmadāsa Viśvāsa met Śrī Caitanya Mahāprabhu, the Lord did not show him any special mercy, although this was their first meeting."
} —
rāmadāsa yadi prathama prabhure mililā
mahāprabhu adhika tāṅre kṛpā nā karilā
rāmadāsa—the devotee Rāmadāsa Viśvāsa; yadi—when; prathama—for the first time; prabhure mililā—met Śrī Caitanya Mahāprabhu; mahāprabhu—Śrī Caitanya Mahāprabhu; adhika—much; tāṅre—unto him; kṛpā—mercy; nā karilā—did not show.
When Rāmadāsa Viśvāsa met Śrī Caitanya Mahāprabhu, the Lord did not show him any special mercy, although this was their first meeting.