—json {
"name":"Cc. Antya 13.108", "h1":"Cc. Antya 13.108", "label":"Text 108", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 13.108", "description":"Śrī Caitanya Mahāprabhu would accept with great satisfaction all the food he prepared. After the Lord was satisfied, Raghunātha Bhaṭṭa would eat His remnants."
} —
parama santoṣe prabhu karena bhojana
prabhura avaśiṣṭa-pātra bhaṭṭera bhakṣaṇa
parama santoṣe—in great satisfaction; prabhu—Śrī Caitanya Mahāprabhu; karena bhojana—eats; prabhura—of Śrī Caitanya Mahāprabhu; avaśiṣṭa-pātra—the plate of remnants; bhaṭṭera—of Raghunātha Bhaṭṭa; bhakṣaṇa—the eatables.
Śrī Caitanya Mahāprabhu would accept with great satisfaction all the food he prepared. After the Lord was satisfied, Raghunātha Bhaṭṭa would eat His remnants.