目錄表

—json {

  "name":"Cc. Antya 13.108",
  "h1":"Cc. Antya 13.108",
  "label":"Text 108",
  "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 13.108",
  "description":"Śrī Caitanya Mahāprabhu would accept with great satisfaction all the food he prepared. After the Lord was satisfied, Raghunātha Bhaṭṭa would eat His remnants."

} —

Cc. Antya 13.108

Text

parama santoṣe prabhu karena bhojana
prabhura avaśiṣṭa-pātra bhaṭṭera bhakṣaṇa

Synonyms

parama santoṣe—in great satisfaction; prabhu—Śrī Caitanya Mahāprabhu; karena bhojana—eats; prabhura—of Śrī Caitanya Mahāprabhu; avaśiṣṭa-pātra—the plate of remnants; bhaṭṭera—of Raghunātha Bhaṭṭa; bhakṣaṇa—the eatables.

Translation

Śrī Caitanya Mahāprabhu would accept with great satisfaction all the food he prepared. After the Lord was satisfied, Raghunātha Bhaṭṭa would eat His remnants.