目錄表

—json {

  "name":"Cc. Antya 11.87",
  "h1":"Cc. Antya 11.87",
  "label":"Text 87",
  "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 11.87",
  "description":"With Paramānanda Purī and Brahmānanda Bhāratī, Śrī Caitanya Mahāprabhu sat down and accepted the prasāda. When He began to eat, so did all the Vaiṣṇavas."

} —

Cc. Antya 11.87

Text

purī-bhāratīra saṅge prabhu bhikṣā kailā
sakala vaiṣṇava tabe bhojana karilā

Synonyms

purī-bhāratīra saṅge—with Paramānanda Purī and Brahmānanda Bhāratī; prabhu—Śrī Caitanya Mahāprabhu; bhikṣā kailā—honored the prasāda; sakala vaiṣṇava—all the Vaiṣṇavas; tabe—then; bhojana karilā—began to eat.

Translation

With Paramānanda Purī and Brahmānanda Bhāratī, Śrī Caitanya Mahāprabhu sat down and accepted the prasāda. When He began to eat, so did all the Vaiṣṇavas.