目錄表

—json {

  "name":"Cc. Antya 11.86",
  "h1":"Cc. Antya 11.86",
  "label":"Text 86",
  "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 11.86",
  "description":"Therefore Kāśī Miśra personally went there and delivered prasāda to Śrī Caitanya Mahāprabhu with great attention and made Him eat."

} —

Cc. Antya 11.86

Text

āpane kāśī-miśra āilā prasāda lañā
prabhure bhikṣā karāilā āgraha kariyā

Synonyms

āpane—personally; kāśī-miśra—Kāśī Miśra; āilā—came; prasāda lañā—taking prasāda; prabhure—to Śrī Caitanya Mahāprabhu; bhikṣā karāilā—delivered prasāda to eat; āgraha kariyā—with great attention.

Translation

Therefore Kāśī Miśra personally went there and delivered prasāda to Śrī Caitanya Mahāprabhu with great attention and made Him eat.