—json {
"name":"Cc. Antya 10.153", "h1":"Cc. Antya 10.153", "label":"Text 153", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 10.153", "description":"Gadādhara Paṇḍita and Sārvabhauma Bhaṭṭācārya had fixed dates on which Śrī Caitanya Mahāprabhu would accept their invitations every month."
} —
gadādhara-paṇḍita, bhaṭṭācārya sārvabhauma
iṅhā sabāra āche bhikṣāra divasa-niyama
gadādhara-paṇḍita—Paṇḍita Gadādhara; bhaṭṭācārya sārvabhauma—Sārvabhauma Bhaṭṭācārya; iṅhā sabāra—of all these persons; āche—there is; bhikṣāra—for accepting invitations; divasa-niyama—a fixed date in every month.
Gadādhara Paṇḍita and Sārvabhauma Bhaṭṭācārya had fixed dates on which Śrī Caitanya Mahāprabhu would accept their invitations every month.