—json {
"name":"Cc. Antya 10.134", "h1":"Cc. Antya 10.134", "label":"Text 134", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 10.134", "description":"From time to time, Advaita Ācārya and others would invite Śrī Caitanya Mahāprabhu for home-cooked rice and varieties of vegetables."
} —
madhye madhye ācāryādi kare nimantraṇa
ghare bhāta rāndhe āra vividha vyañjana
madhye madhye—at intervals; ācārya-ādi—Advaita Ācārya and others; kare nimantraṇa—invite; ghare—at home; bhāta—rice; rāndhe—cook; āra—and; vividha vyañjana—varieties of vegetables.
From time to time, Advaita Ācārya and others would invite Śrī Caitanya Mahāprabhu for home-cooked rice and varieties of vegetables.