—json {
"name":"Cc. Antya 1.38", "h1":"Cc. Antya 1.38", "label":"Text 38", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 1.38", "description":"Rūpa Gosvāmī then departed to see Śrī Caitanya Mahāprabhu, for he was very eager to see Him."
} —
rūpa-gosāñi prabhu-pāśe karilā gamana
prabhure dekhite tāṅra utkaṇṭhita mana
rūpa-gosāñi—of the name Rūpa Gosvāmī; prabhu-pāśe—the place of Śrī Caitanya Mahāprabhu; karilā gamana—departed for; prabhure dekhite—to see Lord Śrī Caitanya Mahāprabhu; tāṅra—his; utkaṇṭhita—full of anxiety; mana—mind.
Rūpa Gosvāmī then departed to see Śrī Caitanya Mahāprabhu, for he was very eager to see Him.