—json {
"name":"Cc. Antya 1.215", "h1":"Cc. Antya 1.215", "label":"Text 215", "title":"Śrī Caitanya-caritāmṛta, Antya-līlā 1.215", "description":"Śrīla Rūpa Gosvāmī, however, stayed at the lotus feet of Śrī Caitanya Mahāprabhu, and when the Dola-yātrā festival took place, he saw it in great happiness with the Lord."
} —
śrī-rūpa prabhu-pade nīlācale rahilā
dola-yātrā prabhu-saṅge ānande dekhilā
śrī-rūpa—Śrīla Rūpa Gosvāmī; prabhu-pade—at the feet of Śrī Caitanya Mahāprabhu; nīlācale—at Jagannātha Purī; rahilā—remained; dola-yātrā—the festival of Dola-yātrā; prabhu-saṅge—with Śrī Caitanya Mahāprabhu; ānande—in great happiness; dekhilā—saw.
Śrīla Rūpa Gosvāmī, however, stayed at the lotus feet of Śrī Caitanya Mahāprabhu, and when the Dola-yātrā festival took place, he saw it in great happiness with the Lord.