—json {
"name":"Cc. Ādi 7.169", "h1":"Cc. Ādi 7.169", "label":"Text 169", "title":"Śrī Caitanya-caritāmṛta, Ādi-līlā 7.169", "description":"While chanting the Pañca-tattva mahā-mantra, one must chant the names of Śrī Caitanya, Nityānanda, Advaita, Gadādhara and Śrīvāsa with their many devotees. This is the process."
} —
śrī-caitanya, nityānanda, advaita,—tina jana
śrīvāsa-gadādhara-ādi yata bhakta-gaṇa
śrī-caitanya, nityānanda, advaita—Śrī Caitanya Mahāprabhu, Nityānanda Prabhu and Advaita Prabhu; tina—these three; jana—personalities; śrīvāsa-gadādhara—Śrīvāsa and Gadādhara; ādi—etc.; yata—all; bhakta-gaṇa—the devotees.
While chanting the Pañca-tattva mahā-mantra, one must chant the names of Śrī Caitanya, Nityānanda, Advaita, Gadādhara and Śrīvāsa with their many devotees. This is the process.