—json {
"name":"Cc. Ādi 4.70", "h1":"Cc. Ādi 4.70", "label":"Text 70", "title":"Śrī Caitanya-caritāmṛta, Ādi-līlā 4.70", "description":"\"Of these two gopīs [Rādhārāṇī and Candrāvalī], Śrīmatī Rādhārāṇī is superior in all respects. She is the embodiment of mahābhāva, and She surpasses all in good qualities.\""
} —
tayor apy ubhayor madhye
rādhikā sarvathādhikā
mahābhāva-svarūpeyaṁ
guṇair ativarīyasī
tayoḥ—of them; api—even; ubhayoḥ—of both (Candrāvalī and Rādhārāṇī); madhye—in the middle; rādhikā—Śrīmatī Rādhārāṇī; sarvathā—in every way; adhikā—greater; mahā-bhāva-svarūpā—the form of mahābhāva; iyam—this one; guṇaiḥ—with good qualities; ativarīyasī—the best of all.
“Of these two gopīs [Rādhārāṇī and Candrāvalī], Śrīmatī Rādhārāṇī is superior in all respects. She is the embodiment of mahābhāva, and She surpasses all in good qualities.”
This text is verse 2 of the Ujjvala-nīlamaṇi of Śrīla Rūpa Gosvāmī.