—json {
"name":"Cc. Ādi 17.122", "h1":"Cc. Ādi 17.122", "label":"Text 122", "title":"Śrī Caitanya-caritāmṛta, Ādi-līlā 17.122", "description":"[All the devotees sang this popular song along with the Hare Kṛṣṇa mahā-mantra.] \"Haraye namaḥ, kṛṣṇa yādavāya namaḥ gopāla govinda rāma śrī-madhusūdana.\""
} —
'haraye namaḥ, kṛṣṇa yādavāya namaḥ
gopāla govinda rāma śrī-madhusūdana'
haraye namaḥ—I offer my respectful obeisances to Lord Hari; kṛṣṇa—O Kṛṣṇa; yādavāya—unto the descendant of the Yadu dynasty; namaḥ—all obeisances; gopāla—of the name Gopāla; govinda—of the name Govinda; rāma—of the name Rāma; śrī-madhusūdana—of the name Śrī Madhusūdana.
[All the devotees sang this popular song along with the Hare Kṛṣṇa mahā-mantra.] “Haraye namaḥ, kṛṣṇa yādavāya namaḥ gopāla govinda rāma śrī-madhusūdana.”