目錄表

—json {

  "name":"Cc. Ādi 17.122",
  "h1":"Cc. Ādi 17.122",
  "label":"Text 122",
  "title":"Śrī Caitanya-caritāmṛta, Ādi-līlā 17.122",
  "description":"[All the devotees sang this popular song along with the Hare Kṛṣṇa mahā-mantra.] \"Haraye namaḥ, kṛṣṇa yādavāya namaḥ gopāla govinda rāma śrī-madhusūdana.\""

} —

Cc. Ādi 17.122

Text

'haraye namaḥ, kṛṣṇa yādavāya namaḥ
gopāla govinda rāma śrī-madhusūdana'

Synonyms

haraye namaḥ—I offer my respectful obeisances to Lord Hari; kṛṣṇa—O Kṛṣṇa; yādavāya—unto the descendant of the Yadu dynasty; namaḥ—all obeisances; gopāla—of the name Gopāla; govinda—of the name Govinda; rāma—of the name Rāma; śrī-madhusūdana—of the name Śrī Madhusūdana.

Translation

[All the devotees sang this popular song along with the Hare Kṛṣṇa mahā-mantra.] “Haraye namaḥ, kṛṣṇa yādavāya namaḥ gopāla govinda rāma śrī-madhusūdana.”