—json {
"name":"Cc. Ādi 12.80", "h1":"Cc. Ādi 12.80", "label":"Text 80", "title":"Śrī Caitanya-caritāmṛta, Ādi-līlā 12.80", "description":"The chief branches of Śrī Gadādhara Paṇḍita were (1) Śrī Dhruvānanda, (2) Śrīdhara Brahmacārī, (3) Haridāsa Brahmacārī and (4) Raghunātha Bhāgavatācārya."
} —
śākhā-śreṣṭha dhruvānanda, śrīdhara brahmacārī
bhāgavatācārya, haridāsa brahmacārī
śākhā-śreṣṭha—the chief branch; dhruvānanda—of the name Dhruvānanda; śrīdhara brahmacārī—of the name Śrīdhara Brahmacārī; bhāgavatācārya—of the name Bhāgavatācārya; haridāsa brahmacārī—of the name Haridāsa Brahmacārī.
The chief branches of Śrī Gadādhara Paṇḍita were (1) Śrī Dhruvānanda, (2) Śrīdhara Brahmacārī, (3) Haridāsa Brahmacārī and (4) Raghunātha Bhāgavatācārya.
Verse 152 of the Gaura-gaṇoddeśa-dīpikā describes Śrī Dhruvānanda Brahmacārī as an incarnation of Lalitā, and verse 194 describes Śrīdhara Brahmacārī as the gopī known as Candralatikā.