目錄表

—json {

  "name":"Cc. Ādi 12.54",
  "h1":"Cc. Ādi 12.54",
  "label":"Text 54",
  "title":"Śrī Caitanya-caritāmṛta, Ādi-līlā 12.54",
  "description":"Only Lord Caitanya Mahāprabhu could understand the intentions of Advaita Ācārya, and Advaita Ācārya appreciated the grave instruction of Lord Caitanya Mahāprabhu."

} —

Cc. Ādi 12.54

Text

ācāryera abhiprāya prabhu-mātra bujhe
prabhura gambhīra vākya ācārya samujhe

Synonyms

ācāryera—of Advaita Ācārya; abhiprāya—intention; prabhu-mātra—only Lord Caitanya Mahāprabhu; bujhe—can understand; prabhura—of Lord Caitanya Mahāprabhu; gambhīra—grave; vākya—instruction; ācārya—Advaita Ācārya; samujhe—can understand.

Translation

Only Lord Caitanya Mahāprabhu could understand the intentions of Advaita Ācārya, and Advaita Ācārya appreciated the grave instruction of Lord Caitanya Mahāprabhu.