—json {
"name":"Cc. Ādi 12.43", "h1":"Cc. Ādi 12.43", "label":"Text 43", "title":"Śrī Caitanya-caritāmṛta, Ādi-līlā 12.43", "description":"After pacifying Kamalākānta Viśvāsa in this way, Śrī Advaita Ācārya Prabhu went to see Caitanya Mahāprabhu."
} —
eta kahi' ācārya tāṅre kariyā āśvāsa
ānandita ha-iyā āila mahāprabhu-pāśa
eta kahi'—speaking thus; ācārya—Śrī Advaita Ācārya Prabhu; tāṅre—unto Kamalākānta Viśvāsa; kariyā—doing; āśvāsa—pacification; ānandita—happy; ha-iyā—becoming; āila—went; mahāprabhu-pāśa—to the place of Lord Caitanya Mahāprabhu.
After pacifying Kamalākānta Viśvāsa in this way, Śrī Advaita Ācārya Prabhu went to see Caitanya Mahāprabhu.