目錄表

—json {

  "name":"Cc. Ādi 12.43",
  "h1":"Cc. Ādi 12.43",
  "label":"Text 43",
  "title":"Śrī Caitanya-caritāmṛta, Ādi-līlā 12.43",
  "description":"After pacifying Kamalākānta Viśvāsa in this way, Śrī Advaita Ācārya Prabhu went to see Caitanya Mahāprabhu."

} —

Cc. Ādi 12.43

Text

eta kahi' ācārya tāṅre kariyā āśvāsa
ānandita ha-iyā āila mahāprabhu-pāśa

Synonyms

eta kahi'—speaking thus; ācārya—Śrī Advaita Ācārya Prabhu; tāṅre—unto Kamalākānta Viśvāsa; kariyā—doing; āśvāsa—pacification; ānandita—happy; ha-iyā—becoming; āila—went; mahāprabhu-pāśa—to the place of Lord Caitanya Mahāprabhu.

Translation

After pacifying Kamalākānta Viśvāsa in this way, Śrī Advaita Ācārya Prabhu went to see Caitanya Mahāprabhu.