—json {
"name":"Cc. Ādi 10.133", "h1":"Cc. Ādi 10.133", "label":"Text 133", "title":"Śrī Caitanya-caritāmṛta, Ādi-līlā 10.133", "description":"The five sons of Bhavānanda Rāya were Rāmānanda Rāya, Paṭṭanāyaka Gopīnātha, Kalānidhi, Sudhānidhi and Nāyaka Vāṇīnātha."
} —
rāmānanda rāya, paṭṭanāyaka gopīnātha
kalānidhi, sudhānidhi, nāyaka vāṇīnātha
rāmānanda rāya—of the name Rāmānanda Rāya; paṭṭanāyaka gopīnātha—of the name Paṭṭanāyaka Gopīnātha; kalānidhi—of the name Kalānidhi; sudhānidhi—of the name Sudhānidhi; nāyakavāṇīnātha—of the name Nāyaka Vāṇīnātha.
The five sons of Bhavānanda Rāya were Rāmānanda Rāya, Paṭṭanāyaka Gopīnātha, Kalānidhi, Sudhānidhi and Nāyaka Vāṇīnātha.