—json
{
"name":"Bg. Verses",
"h1":"Bhagavad-gītā Verse Index",
"label":"Verses",
"title":"Bhagavad-gītā As It Is Verse Index",
"description":"This index gives a listing of the first and third lines of each four-line Sanskrit verse of the Bhagavad-gītā, and both lines of each two-line verse. The references are to chapter and text."
}
—
Verses
This index gives a listing of the first and third lines of each four-line Sanskrit verse of the Bhagavad-gītā, and both lines of each two-line verse. The references are to chapter and text.
A
abhayaṁ sattva-saṁśuddhir,
16.1
abhisandhāya tu phalaṁ,
17.12
abhito brahma-nirvāṇaṁ,
5.26
abhyāsād ramate yatra,
18.36
abhyāsa-yoga-yuktena,
8.8
abhyāsa-yogena tato,
12.9
abhyāsena tu kaunteya,
6.35
abhyāse ’py asamartho ’si,
12.10
abhyutthānam adharmasya,
4.7
ā-brahma-bhuvanāl lokāḥ,
8.16
ācaraty ātmanaḥ śreyas,
16.22
ācāryāḥ pitaraḥ putrās,
1.33
-
ācāryān mātulān bhrātṝn,
1.26
ācāryopāsanaṁ śaucaṁ,
13.8
acchedyo ’yam adāhyo ’yam,
2.24
adeśa-kāle yad dānam,
17.22
adharmābhibhavāt kṛṣṇa,
1.40
adharmaṁ dharmam iti yā,
18.32
adhaś ca mūlāny anusantatāni
15.2
adhaś cordhvaṁ prasṛtās,
15.2
adhibhūtaṁ ca kiṁ proktam,
8.1
adhibhūtaṁ kṣaro bhāvaḥ,
8.4
adhiṣṭhānaṁ tathā kartā,
18.14
adhiṣṭhāya manaś cāyaṁ,
15.9
adhiyajñaḥ kathaṁ ko ’tra,
8.2
adhiyajño ’ham evātra,
8.4
adhyātma-jñāna-nityatvaṁ,
13.12
adhyātma-vidyā vidyānāṁ,
10.32
adhyeṣyate ca ya imaṁ,
18.70
āḍhyo ’bhijanavān asmi,
16.15
ādityānām ahaṁ viṣṇur,
10.21
adṛṣṭa-pūrvaṁ hṛṣito ’smi,
11.45
adveṣṭā sarva-bhūtānāṁ,
12.13
ādy-antavantaḥ kaunteya,
5.22
āgamāpāyino ’nityās,
2.14
aghāyur indriyārāmo,
3.16
agnir jyotir ahaḥ śuklaḥ,
8.24
aham ādir hi devānāṁ,
10.2
aham ādiś ca madhyaṁ ca,
10.20
aham ātmā guḍākeśa,
10.20
aham evākṣayaḥ kālo,
10.33
ahaṁ hi sarva-yajñānāṁ,
9.24
ahaṁ kratur ahaṁ yajñaḥ,
9.16
ahaṁ kṛtsnasya jagataḥ,
7.6
ahaṁ sarvasya prabhavo,
10.8
ahaṁ tvāṁ sarva-pāpebhyo,
18.66
ahaṁ vaiśvānaro bhūtvā,
15.14
-
ahaṅkāraṁ balaṁ darpaṁ,
16.18
ahaṅkāraṁ balaṁ darpaṁ,
18.53
ahaṅkāra-vimūḍhātmā,
3.27
-
āhāras tv api sarvasya,
17.7
ahiṁsā samatā tuṣṭis,
10.5
ahiṁsā satyam akrodhas,
16.2
aho bata mahat pāpaṁ,
1.44
āhus tvām ṛṣayaḥ sarve,
10.13
airāvataṁ gajendrāṇāṁ,
10.27
ajānatā mahimānaṁ tavedaṁ,
11.41
ajñānaṁ cābhijātasya,
16.4
ajñānenāvṛtaṁ jñānaṁ,
5.15
ajñaś cāśraddadhānaś ca,
4.40
ajo nityaḥ śāśvato ’yaṁ purāṇo,
2.20
ajo ’pi sann avyayātmā,
4.6
akarmaṇaś ca boddhavyaṁ,
4.17
ākhyāhi me ko bhavān ugra-,
11.31
akīrtiṁ cāpi bhūtāni,
2.34
akṣaraṁ brahma paramaṁ,
8.3
akṣarāṇām a-kāro ’smi,
10.33
amānitvam adambhitvam,
13.8
amī ca tvāṁ dhṛtarāṣṭrasya,
11.26
amī hi tvāṁ sura-saṅghā,
11.21
amṛtaṁ caiva mṛtyuś ca,
9.19
anādi-madhyāntam ananta-,
11.19
anādi mat-paraṁ brahma,
13.13
anāditvān nirguṇatvāt,
13.32
ananta deveśa jagan-nivāsa,
11.37
anantaś cāsmi nāgānāṁ,
10.29
-
ananta-vīryāmita-vikramas,
11.40
ananya-cetāḥ satataṁ,
8.14
ananyāś cintayanto māṁ,
9.22
-
anapekṣaḥ śucir dakṣa,
12.16
anārya-juṣṭam asvargyam,
2.2
anāśino ’prameyasya,
2.18
anāśritaḥ karma-phalaṁ,
6.1
anātmanas tu śatrutve,
6.6
aneka-bāhūdara-vaktra,
11.16
aneka-citta-vibhrāntā,
16.16
aneka-divyābharaṇaṁ,
11.10
aneka-janma-saṁsiddhas,
6.45
aneka-vaktra-nayanam,
11.10
anena prasaviṣyadhvam,
3.10
anicchann api vārṣṇeya,
3.36
aniketaḥ sthira-matir,
12.19
aniṣṭam iṣṭaṁ miśraṁ ca,
18.12
anityam asukhaṁ lokam,
9.33
annād bhavanti bhūtāni,
3.14
anta-kāle ca mām eva,
8.5
-
antavat tu phalaṁ teṣāṁ,
7.23
-
anudvega-karaṁ vākyaṁ,
17.15
anye ca bahavaḥ śūrā,
1.9
anye sāṅkhyena yogena,
13.25
anye tv evam ajānantaḥ,
13.26
apāne juhvati prāṇaṁ,
4.29
aparaṁ bhavato janma,
4.4
aparaspara-sambhūtaṁ,
16.8
-
apareyam itas tv anyāṁ,
7.5
aparyāptaṁ tad asmākaṁ,
1.10
apaśyad deva-devasya,
11.13
aphalākāṅkṣibhir yajño,
17.11
aphalākāṅkṣibhir yuktaiḥ,
17.17
aphala-prepsunā karma,
18.23
api ced asi pāpebhyaḥ,
4.36
api cet su-durācāro,
9.30
api trailokya-rājyasya,
1.35
aprakāśo ’pravṛttiś ca,
14.13
aprāpya māṁ nivartante,
9.3
aprāpya yoga-saṁsiddhiṁ,
6.37
apratiṣṭho mahā-bāho,
6.38
-
ārto jijñāsur arthārthī,
7.16
ārurukṣor muner yogaṁ,
6.3
asad ity ucyate pārtha,
17.28
asakta-buddhiḥ sarvatra,
18.49
asaktaṁ sarva-bhṛc caiva,
13.15
asaktir anabhiṣvaṅgaḥ,
13.10
asakto hy ācaran karma,
3.19
asammūḍhaḥ sa martyeṣu,
10.3
asaṁśayaṁ mahā-bāho,
6.35
asaṁśayaṁ samagraṁ māṁ,
7.1
-
āśā-pāśa-śatair baddhāḥ,
16.12
aśāstra-vihitaṁ ghoraṁ,
17.5
asat-kṛtam avajñātaṁ,
17.22
asatyam apratiṣṭhaṁ te,
16.8
asau mayā hataḥ śatrur,
16.14
āścarya-vac cainam anyaḥ,
2.29
āścarya-vat paśyati kaścid,
2.29
asito devalo vyāsaḥ,
10.13
asmākaṁ tu viśiṣṭā ye,
1.7
aśocyān anvaśocas tvaṁ,
2.11
aśraddadhānāḥ puruṣā,
9.3
aśraddhayā hutaṁ dattaṁ,
17.28
āsthitaḥ sa hi yuktātmā,
7.18
āsurīṁ yonim āpannā,
16.20
āśvāsayām āsa ca bhītam enaṁ,
11.50
aśvatthaḥ sarva-vṛkṣāṇāṁ,
10.26
aśvatthāmā vikarṇaś ca,
1.8
aśvattham enaṁ su-virūḍha-,
15.3
atattvārtha-vad alpaṁ ca,
18.22
atha cainaṁ nitya-jātaṁ,
2.26
atha cet tvam ahaṅkārān,
18.58
-
atha cittaṁ samādhātuṁ,
12.9
athaitad apy aśakto ’si,
12.11
atha kena prayukto ’yaṁ,
3.36
atha vā bahunaitena,
10.42
atha vā yoginām eva,
6.42
atha vyavasthitān dṛṣṭvā,
1.20
ātmaiva hy ātmano bandhur,
6.5
ātmany eva ca santuṣṭas,
3.17
ātmany evātmanā tuṣṭaḥ,
2.55
ātma-sambhāvitāḥ stabdhā,
16.17
ātma-saṁsthaṁ manaḥ kṛtvā,
6.25
ātma-saṁyama-yogāgnau,
4.27
ātmaupamyena sarvatra,
6.32
ātmavantaṁ na karmāṇi,
4.41
ātma-vaśyair vidheyātmā,
2.64
ato ’smi loke vede ca,
15.18
atra śūrā maheṣv-āsā,
1.4
atyeti tat sarvam idaṁ viditvā,
8.28
avācya-vādāṁś ca bahūn,
2.36
avajānanti māṁ mūḍhā,
9.11
avāpya bhūmāv asapatnam,
2.8
avibhaktaṁ ca bhūteṣu,
13.17
avibhaktaṁ vibhakteṣu,
18.20
avināśi tu tad viddhi,
2.17
āvṛtaṁ jñānam etena,
3.39
avyaktādīni bhūtāni,
2.28
avyaktād vyaktayaḥ sarvāḥ,
8.18
avyaktā hi gatir duḥkhaṁ,
12.5
avyaktaṁ vyaktim āpannaṁ,
7.24
avyakta-nidhanāny eva,
2.28
avyakto ’kṣara ity uktas,
8.21
avyakto ’yam acintyo ’yam,
2.25
-
ayathāvat prajānāti,
18.31
ayatiḥ śraddhayopeto,
6.37
āyudhānām ahaṁ vajraṁ,
10.28
āyuḥ-sattva-balārogya-,
17.8
ayuktaḥ kāma-kāreṇa,
5.12
ayuktaḥ prākṛtaḥ stabdhaḥ,
18.28
B
bahavo jñāna-tapasā,
4.10
bahir antaś ca bhūtānām,
13.16
bahūdaraṁ bahu-daṁṣṭrā-,
11.23
bahūnāṁ janmanām ante,
7.19
-
bahūny adṛṣṭa-pūrvāṇi,
11.6
bahu-śākhā hy anantāś ca,
2.41
bāhya-sparśeṣv asaktātmā,
5.21
balaṁ balavatāṁ cāhaṁ,
7.11
bandhaṁ mokṣaṁ ca yā,
18.30
bandhur ātmātmanas tasya,
6.6
bhajanty ananya-manaso,
9.13
bhaktiṁ mayi parāṁ kṛtvā,
18.68
bhakto ’si me sakhā ceti,
4.3
bhaktyā mām abhijānāti,
18.55
bhaktyā tv ananyayā śakya,
11.54
bhavāmi na cirāt pārtha,
12.7
bhavān bhīṣmaś ca karṇaś ca,
1.8
bhavanti bhāvā bhūtānāṁ,
10.5
bhavanti sampadaṁ daivīm,
16.3
bhavāpyayau hi bhūtānāṁ,
11.2
bhāva-saṁśuddhir ity etat,
17.16
bhavaty atyāgināṁ pretya,
18.12
bhaviṣyāṇi ca bhūtāni,
7.26
bhavitā na ca me tasmād,
18.69
bhayād raṇād uparataṁ,
2.35
bhīṣma-droṇa-pramukhataḥ,
1.25
bhīṣmam evābhirakṣantu,
1.11
bhīṣmo droṇaḥ sūta-putras,
11.26
bhogaiśvarya-prasaktānāṁ,
2.44
bhoktāraṁ yajña-tapasāṁ,
5.29
bhrāmayan sarva-bhūtāni,
18.61
bhruvor madhye prāṇam,
8.10
bhūmir āpo ’nalo vāyuḥ,
7.4
bhuñjate te tv aghaṁ pāpā,
3.13
bhūta-bhartṛ ca taj jñeyaṁ,
13.17
bhūta-bhāvana bhūteśa,
10.15
bhūta-bhāvodbhava-karo,
8.3
bhūta-bhṛn na ca bhūta-stho,
9.5
bhūta-grāmaḥ sa evāyaṁ,
8.19
bhūta-grāmam imaṁ kṛtsnam,
9.8
bhūtāni yānti bhūtejyā,
9.25
bhūta-prakṛti-mokṣaṁ ca,
13.35
bhūya eva mahā-bāho,
10.1
bhūyaḥ kathaya tṛptir hi,
10.18
bījaṁ māṁ sarva-bhūtānāṁ,
7.10
brahma-bhūtaḥ prasannātmā,
18.54
brahmacaryam ahiṁsā ca,
17.14
brahmāgnāv apare yajñaṁ,
4.25
brahmaiva tena gantavyaṁ,
4.24
brāhmaṇa-kṣatriya-viśāṁ,
18.41
-
brāhmaṇās tena vedāś ca,
17.23
brahmaṇo hi pratiṣṭhāham,
14.27
brahmaṇy ādhāya karmāṇi,
5.10
brahmārpaṇaṁ brahma havir,
4.24
brahma-sūtra-padaiś caiva,
13.5
bṛhat-sāma tathā sāmnāṁ,
10.35
buddhau śaraṇam anviccha,
2.49
buddher bhedaṁ dhṛteś caiva,
18.29
buddhir buddhimatām asmi,
7.10
buddhir jñānam asammohaḥ,
10.4
buddhi-yogam upāśritya,
18.57
buddhi-yukto jahātīha,
2.50
buddhyā viśuddhayā yukto,
18.51
buddhyā yukto yayā pārtha,
2.39
C
cañcalaṁ hi manaḥ kṛṣṇa,
6.34
cātur-varṇyaṁ mayā sṛṣṭaṁ,
4.13
catur-vidhā bhajante māṁ,
7.16
cetasā sarva-karmāṇi,
18.57
chandāṁsi yasya parṇāni,
15.1
chinna-dvaidhā yatātmānaḥ,
5.25
chittvainaṁ saṁśayaṁ yogam,
4.42
cintām aparimeyāṁ ca,
16.11
D
dadāmi buddhi-yogaṁ taṁ,
10.10
daivam evāpare yajñaṁ,
4.25
daivī hy eṣā guṇa-mayī,
7.14
daivī sampad vimokṣāya,
16.5
daivo vistaraśaḥ prokta,
16.6
dambhāhaṅkāra-saṁyuktāḥ,
17.5
dambho darpo ’bhimānaś ca,
16.4
daṁṣṭrā-karālāni ca te,
11.25
dāna-kriyāś ca vividhāḥ,
17.25
dānaṁ damaś ca yajñaś ca,
16.1
dānam īśvara-bhāvaś ca,
18.43
daṇḍo damayatām asmi,
10.38
darśayām āsa pārthāya,
11.9
dātavyam iti yad dānaṁ,
17.20
dayā bhūteṣv aloluptvaṁ,
16.2
dehī nityam avadhyo ’yaṁ,
2.30
dehino ’smin yathā dehe,
2.13
deśe kāle ca pātre ca,
17.20
devā apy asya rūpasya,
11.52
deva-dvija-guru-prājña-,
17.14
devān bhāvayatānena,
3.11
devān deva-yajo yānti,
7.23
dharma-kṣetre kuru-kṣetre,
1.1
dharma-saṁsthāpanārthāya,
4.8
dharmāviruddho bhūteṣu,
7.11
dharme naṣṭe kulaṁ kṛtsnam,
1.39
dharmyād dhi yuddhāc chreyo,
2.31
dhārtarāṣṭrā raṇe hanyus,
1.45
dhārtarāṣṭrasya durbuddher,
1.23
dhṛṣṭadyumno virāṭaś ca,
1.17
dhṛṣṭaketuś cekitānaḥ,
1.5
dhṛtyā yayā dhārayate,
18.33
dhūmenāvriyate vahnir,
3.38
dhūmo rātris tathā kṛṣṇaḥ,
8.25
dhyānāt karma-phala-tyāgas,
12.12
dhyāna-yoga-paro nityaṁ,
18.52
dhyānenātmani paśyanti,
13.25
dhyāyato viṣayān puṁsaḥ,
2.62
diśo na jāne na labhe ca,
11.25
divi sūrya-sahasrasya,
11.12
divya-mālyāmbara-dharaṁ,
11.11
divyaṁ dadāmi te cakṣuḥ,
11.8
dīyate ca parikliṣṭaṁ,
17.21
doṣair etaiḥ kula-ghnānāṁ,
1.42
draṣṭum icchāmi te rūpam,
11.3
dravya-yajñās tapo-yajñā,
4.28
droṇaṁ ca bhīṣmaṁ ca,
11.34
dṛṣṭvādbhutaṁ rūpam,
11.20
-
dṛṣṭvā tu pāṇḍavānīkaṁ,
1.2
dṛṣṭvedaṁ mānuṣaṁ rūpaṁ,
11.51
dṛṣṭvemaṁ sva-janaṁ kṛṣṇa,
1.28
drupado draupadeyāś ca,
1.18
duḥkham ity eva yat karma,
18.8
duḥkheṣv anudvigna-manāḥ,
2.56
dūreṇa hy avaraṁ karma,
2.49
-
dvau bhūta-sargau loke ’smin,
16.6
dvāv imau puruṣau loke,
15.16
dyāv ā-pṛthivyor idam,
11.20
dyūtaṁ chalayatām asmi,
10.36
E
ekākī yata-cittātmā,
6.10
ekam apy āsthitaḥ samyag,
5.4
ekaṁ sāṅkhyaṁ ca yogaṁ ca,
5.5
ekatvena pṛthaktvena,
9.15
ekayā yāty anāvṛttim,
8.26
eko ’tha vāpy acyuta,
11.42
eṣā brāhmī sthitiḥ pārtha,
2.72
eṣā te ’bhihitā sāṅkhye,
2.39
eṣa tūddeśataḥ prokto,
10.40
etac chrutvā vacanaṁ,
11.35
etad buddhvā buddhimān,
15.20
etad dhi durlabha-taraṁ,
6.42
etad veditum icchāmi,
13.1
-
etad yo vetti taṁ prāhuḥ,
13.2
etair vimohayaty eṣa,
3.40
etair vimuktaḥ kaunteya,
16.22
etaj jñānam iti proktam,
13.12
etāṁ dṛṣṭim avaṣṭabhya,
16.9
etāṁ vibhūtiṁ yogaṁ ca,
10.7
etan me saṁśayaṁ kṛṣṇa,
6.39
etān na hantum icchāmi,
1.34
etāny api tu karmāṇi,
18.6
etasyāhaṁ na paśyāmi,
6.33
etat kṣetraṁ samāsena,
13.7
evaṁ bahu-vidhā yajñā,
4.32
-
evam etad yathāttha tvam,
11.3
evaṁ jñātvā kṛtaṁ karma,
4.15
evaṁ paramparā-prāptam,
4.2
evaṁ pravartitaṁ cakraṁ,
3.16
evaṁ satata-yuktā ye,
12.1
-
-
evam uktvā hṛṣīkeśaṁ,
2.9
evam uktvārjunaḥ saṅkhye,
1.46
evam uktvā tato rājan,
11.9
evaṁ-rūpaḥ śakya ahaṁ,
11.48
G
gacchanty apunar-āvṛttiṁ,
5.17
gām āviśya ca bhūtāni,
15.13
gandharvāṇāṁ citrarathaḥ,
10.26
gandharva-yakṣāsura-,
11.22
gāṇḍīvaṁ sraṁsate hastāt,
1.29
gata-saṅgasya muktasya,
4.23
gatāsūn agatāsūṁś ca,
2.11
gatir bhartā prabhuḥ sākṣī,
9.18
gṛhītvaitāni saṁyāti,
15.8
guṇā guṇeṣu vartanta,
3.28
guṇān etān atītya trīn,
14.20
guṇā vartanta ity evaṁ,
14.23
guṇebhyaś ca paraṁ vetti,
14.19
-
H
hanta te kathayiṣyāmi,
10.19
harṣāmarṣa-bhayodvegair,
12.15
harṣa-śokānvitaḥ kartā,
18.27
hato vā prāpsyasi svargaṁ,
2.37
hatvāpi sa imāḻ lokān,
18.17
hatvārtha-kāmāṁs tu gurūn,
2.5
hetunānena kaunteya,
9.10
hṛṣīkeśaṁ tadā vākyam,
1.20
I
icchā dveṣaḥ sukhaṁ,
13.7
icchā-dveṣa-samutthena,
7.27
idam adya mayā labdham,
16.13
idam astīdam api me,
16.13
idaṁ jñānam upāśritya,
14.2
idaṁ śarīraṁ kaunteya,
13.2
idaṁ te nātapaskāya,
18.67
idaṁ tu te guhya-tamaṁ,
9.1
idānīm asmi saṁvṛttaḥ,
11.51
ihaika-sthaṁ jagat kṛtsnaṁ,
11.7
ihaiva tair jitaḥ sargo,
5.19
īhante kāma-bhogārtham,
16.12
ijyate bharata-śreṣṭha,
17.12
īkṣate yoga-yuktātmā,
6.29
imaṁ vivasvate yogaṁ,
4.1
indriyāṇāṁ hi caratāṁ,
2.67
indriyāṇāṁ manaś cāsmi,
10.22
indriyāṇi daśaikaṁ ca,
13.6
indriyāṇi mano buddhir,
3.40
indriyāṇīndriyārthebhyas,
2.58
indriyāṇīndriyārthebhyas,
2.68
indriyāṇīndriyārtheṣu,
5.9
indriyāṇi parāṇy āhur,
3.42
indriyāṇi pramāthīni,
2.60
indriyārthān vimūḍhātmā,
3.6
indriyārtheṣu vairāgyam,
13.9
indriyasyendriyasyārthe,
3.34
iṣṭān bhogān hi vo devā,
3.12
iṣṭo ’si me dṛḍham iti,
18.64
iṣubhiḥ pratiyotsyāmi,
2.4
īśvaraḥ sarva-bhūtānāṁ,
18.61
īśvaro ’ham ahaṁ bhogī,
16.14
iti guhya-tamaṁ śāstram,
15.20
iti kṣetraṁ tathā jñānaṁ,
13.19
iti māṁ yo ’bhijānāti,
4.14
iti matvā bhajante māṁ,
10.8
iti te jñānam ākhyātaṁ,
18.63
ity ahaṁ vāsudevasya,
18.74
ity arjunaṁ vāsudevas,
11.50
J
jaghanya-guṇa-vṛtti-sthā,
14.18
jahi śatruṁ mahā-bāho,
3.43
janma-bandha-vinirmuktāḥ,
2.51
janma karma ca me divyam,
4.9
janma-mṛtyu-jarā-duḥkhair,
14.20
janma-mṛtyu-jarā-vyādhi-,
13.9
jarā-maraṇa-mokṣāya,
7.29
jātasya hi dhruvo mṛtyur,
2.27
jayo ’smi vyavasāyo ’smi,
10.36
jhaṣāṇāṁ makaraś cāsmi,
10.31
jijñāsur api yogasya,
6.44
jitātmanaḥ praśāntasya,
6.7
jīva-bhūtāṁ mahā-bāho,
7.5
jīvanaṁ sarva-bhūteṣu,
7.9
-
jñānāgniḥ sarva-karmāṇi,
4.37
jñānam āvṛtya tu tamaḥ,
14.9
jñānaṁ jñeyaṁ jñāna-,
13.18
jñānaṁ jñeyaṁ parijñātā,
18.18
jñānaṁ karma ca kartā ca,
18.19
jñānaṁ labdhvā parāṁ śāntim,
4.39
jñānaṁ te ’haṁ sa-vijñānam,
7.2
jñānaṁ vijñānam āstikyaṁ,
18.42
jñānaṁ vijñāna-sahitaṁ,
9.1
jñānaṁ yadā tadā vidyād,
14.11
jñāna-vijñāna-tṛptātmā,
6.8
jñāna-yajñena cāpy anye,
9.15
jñāna-yajñena tenāham,
18.70
jñāna-yogena sāṅkhyānāṁ,
3.3
jñānena tu tad ajñānaṁ,
5.16
jñātuṁ draṣṭuṁ ca tattvena,
11.54
jñātvā śāstra-vidhānoktaṁ,
16.24
jñeyaḥ sa nitya-sannyāsī,
5.3
jñeyaṁ yat tat pravakṣyāmi,
13.13
joṣayet sarva-karmāṇi,
3.26
jyāyasī cet karmaṇas te,
3.1
jyotiṣām api taj jyotis,
13.18
K
kaccid ajñāna-sammohaḥ,
18.72
kaccid etac chrutaṁ pārtha,
18.72
kaccin nobhaya-vibhraṣṭaś,
6.38
kair liṅgais trīn guṇān etān,
14.21
kair mayā saha yoddhavyam,
1.22
kālo ’smi loka-kṣaya-kṛt,
11.32
kalpa-kṣaye punas tāni,
9.7
kāma eṣa krodha eṣa,
3.37
kāmaḥ krodhas tathā,
16.21
kāmais tais tair hṛta-jñānāḥ,
7.20
kāma-krodha-vimuktānāṁ,
5.26
kāma-krodhodbhavaṁ vegaṁ,
5.23
kāmam āśritya duṣpūraṁ,
16.10
kāma-rūpeṇa kaunteya,
3.39
kāmātmānaḥ svarga-parā,
2.43
kāmopabhoga-paramā,
16.11
-
kāṅkṣantaḥ karmaṇāṁ,
4.12
kāraṇaṁ guṇa-saṅgo ’sya,
13.22
karaṇaṁ karma karteti,
18.18
karma brahmodbhavaṁ,
3.15
karma caiva tad-arthīyaṁ,
17.27
karma-jaṁ buddhi-yuktā hi,
2.51
karma-jān viddhi tān sarvān,
4.32
karmaṇaḥ sukṛtasyāhuḥ,
14.16
karmaṇaiva hi saṁsiddhim,
3.20
karmāṇi pravibhaktāni,
18.41
karmaṇo hy api boddhavyaṁ,
4.17
karmaṇy abhipravṛtto ’pi,
4.20
karmaṇy akarma yaḥ paśyed,
4.18
karmaṇy evādhikāras te,
2.47
karmendriyaiḥ karma-yogam,
3.7
karmendriyāṇi saṁyamya,
3.6
karmibhyaś cādhiko yogī,
6.46
kārpaṇya-doṣopahata-,
2.7
karṣayantaḥ śarīra-sthaṁ,
17.6
kartavyānīti me pārtha,
18.6
kartuṁ necchasi yan mohāt,
18.60
kārya-kāraṇa-kartṛtve,
13.21
kāryam ity eva yat karma,
18.9
kāryate hy avaśaḥ karma,
3.5
kasmāc ca te na nameran,
11.37
kāśyaś ca parameṣv-āsaḥ,
1.17
-
katham etad vijānīyāṁ,
4.4
kathaṁ na jñeyam asmābhiḥ,
1.38
kathaṁ sa puruṣaḥ pārtha,
2.21
kathaṁ vidyām ahaṁ,
10.17
kathayantaś ca māṁ nityaṁ,
10.9
kaṭv-amla-lavaṇāty-uṣṇa-,
17.9
kaunteya pratijānīhi,
9.31
kaviṁ purāṇam anuśāsitāram,
8.9
kāyena manasā buddhyā,
5.11
-
keśavārjunayoḥ puṇyaṁ,
18.76
keṣu keṣu ca bhāveṣu,
10.17
kim-ācāraḥ kathaṁ caitāṁs,
14.21
kiṁ karma kim akarmeti,
4.16
kiṁ no rājyena govinda,
1.32
kiṁ punar brāhmaṇāḥ puṇyā,
9.33
-
kirīṭinaṁ gadinaṁ cakra-,
11.46
kirīṭinaṁ gadinaṁ cakriṇaṁ,
11.17
kīrtiḥ śrīr vāk ca,
10.34
klaibyaṁ mā sma gamaḥ pārtha,
2.3
kleśo ’dhikataras teṣām,
12.5
kriyate bahulāyāsaṁ,
18.24
kriyate tad iha proktaṁ,
17.18
kriyā-viśeṣa-bahulāṁ,
2.43
krodhād bhavati sammohaḥ,
2.63
-
kṛṣi-go-rakṣya-vāṇijyaṁ,
18.44
kṣaraḥ sarvāṇi bhūtāni,
15.16
kṣetra-jñaṁ cāpi māṁ,
13.3
kṣetra-kṣetrajña-saṁyogāt,
13.27
kṣetra-kṣetrajñayor evam,
13.35
kṣetra-kṣetrajñayor jñānaṁ,
13.3
kṣetraṁ kṣetrī tathā,
13.34
kṣipāmy ajasram aśubhān,
16.19
kṣipraṁ bhavati dharmātmā,
9.31
kṣipraṁ hi mānuṣe loke,
4.12
kṣudraṁ hṛdaya-daurbalyaṁ,
2.3
kula-kṣaya-kṛtaṁ doṣaṁ,
1.37
kula-kṣaya-kṛtaṁ doṣaṁ,
1.38
kula-kṣaye praṇaśyanti,
1.39
kuru karmaiva tasmāt tvaṁ,
4.15
kuryād vidvāṁs tathāsaktaś,
3.25
kutas tvā kaśmalam idaṁ,
2.2
L
labhante brahma-nirvāṇam,
5.25
labhate ca tataḥ kāmān,
7.22
lelihyase grasamānaḥ,
11.30
lipyate na sa pāpena,
5.10
lobhaḥ pravṛttir ārambhaḥ,
14.12
loka-saṅgraham evāpi,
3.20
loke ’smin dvi-vidhā niṣṭhā,
3.3
M
mac-cittaḥ sarva-durgāṇi,
18.58
mac-cittā mad-gata-prāṇā,
10.9
mad-anugrahāya paramaṁ,
11.1
mad-artham api karmāṇi,
12.10
mad-bhakta etad vijñāya,
13.19
mad-bhāvā mānasā jātā,
10.6
mādhavaḥ pāṇḍavaś caiva,
1.14
mahā-bhūtāny ahaṅkāro,
13.6
maharṣayaḥ sapta pūrve,
10.6
maharṣīṇāṁ bhṛgur ahaṁ,
10.25
mahāśano mahā-pāpmā,
3.37
mahātmānas tu māṁ pārtha,
9.13
mā karma-phala-hetur bhūr,
2.47
-
mamaivāṁśo jīva-loke,
15.7
māmakāḥ pāṇḍavāś caiva,
1.1
mām aprāpyaiva kaunteya,
16.20
mām ātma-para-deheṣu,
16.18
mama vartmānuvartante,
3.23
mama vartmānuvartante,
4.11
mama yonir mahad brahma,
14.3
māṁ caivāntaḥ śarīra-sthaṁ,
17.6
māṁ ca yo ’vyabhicāreṇa,
14.26
mām evaiṣyasi satyaṁ te,
18.65
mām evaiṣyasi yuktvaivam,
9.34
mām eva ye prapadyante,
7.14
māṁ hi pārtha vyapāśritya,
9.32
mām upetya punar janma,
8.15
mām upetya tu kaunteya,
8.16
-
manaḥ saṁyamya mac-citto,
6.14
manaḥ-ṣaṣṭhānīndriyāṇi,
15.7
mānāpamānayos tulyas,
14.25
manasaivendriya-grāmaṁ,
6.24
manasas tu parā buddhir,
3.42
man-manā bhava mad-bhakto,
9.34
man-manā bhava mad-bhakto,
18.65
mantro ’ham aham evājyam,
9.16
manuṣyāṇāṁ sahasreṣu,
7.3
manyase yadi tac chakyaṁ,
11.4
marīcir marutām asmi,
10.21
māsānāṁ mārga-śīrṣo ’ham,
10.35
mā śucaḥ sampadaṁ daivīm,
16.5
mā te vyathā mā ca,
11.49
mat-karma-kṛn mat-paramo,
11.55
mat-prasādād avāpnoti,
18.56
mātrā-sparśās tu kaunteya,
2.14
mat-sthāni sarva-bhūtāni,
9.4
matta eveti tān viddhi,
7.12
mattaḥ parataraṁ nānyat,
7.7
mātulāḥ śvaśurāḥ pautrāḥ,
1.34
-
mayādhyakṣeṇa prakṛtiḥ,
9.10
mayā hatāṁs tvaṁ jahi mā,
11.34
mayaivaite nihatāḥ,
11.33
-
mayā tatam idaṁ sarvaṁ,
9.4
-
mayi cānanya-yogena,
13.11
mayi sarvam idaṁ protaṁ,
7.7
mayi sarvāṇi karmāṇi,
3.30
mayy arpita-mano-buddhir,
8.7
mayy arpita-mano-buddhir,
12.14
mayy āsakta-manāḥ pārtha,
7.1
mayy āveśya mano ye māṁ,
12.2
mayy eva mana ādhatsva,
12.8
mithyaiṣa vyavasāyas te,
18.59
moghāśā mogha-karmāṇo,
9.12
mohād ārabhyate karma,
18.25
mohād gṛhītvāsad-grāhān,
16.10
mohāt tasya parityāgas,
18.7
mohitaṁ nābhijānāti,
7.13
mṛgāṇāṁ ca mṛgendro,
10.30
mṛtyuḥ sarva-haraś cāham,
10.34
mūḍha-grāheṇātmano yat,
17.19
mūḍho ’yaṁ nābhijānāti,
7.25
mukta-saṅgo ’nahaṁ-vādī,
18.26
munīnām apy ahaṁ vyāsaḥ,
10.37
mūrdhny ādhāyātmanaḥ,
8.12
N
nabhaḥ-spṛśaṁ dīptam,
11.24
nabhaś ca pṛthivīṁ caiva,
1.19
nābhinandati na dveṣṭi,
2.57
na buddhi-bhedaṁ janayed,
3.26
na cābhāvayataḥ śāntir,
2.66
na cainaṁ kledayanty āpo,
2.23
na caitad vidmaḥ kataran,
2.6
na caiva na bhaviṣyāmaḥ,
2.12
na ca māṁ tāni karmāṇi,
9.9
na ca mat-sthāni bhūtāni,
9.5
na ca śaknomy avasthātuṁ,
1.30
na ca sannyasanād eva,
3.4
na ca śreyo ’nupaśyāmi,
1.31
na cāśuśrūṣave vācyaṁ,
18.67
na cāsya sarva-bhūteṣu,
3.18
na ca tasmān manuṣyeṣu,
18.69
na cāti-svapna-śīlasya,
6.16
nādatte kasyacit pāpaṁ,
5.15
na dveṣṭi sampravṛttāni,
14.22
na dveṣṭy akuśalaṁ karma,
18.10
nāhaṁ prakāśaḥ sarvasya,
7.25
nāhaṁ vedair na tapasā,
11.53
na hi deha-bhṛtā śakyaṁ,
18.11
na hi jñānena sadṛśaṁ,
4.38
na hi kalyāṇa-kṛt kaścid,
6.40
na hi kaścit kṣaṇam api,
3.5
na hinasty ātmanātmānaṁ,
13.29
-
na hi te bhagavan vyaktiṁ,
10.14
na hy asannyasta-saṅkalpo,
6.2
nainaṁ chindanti śastrāṇi,
2.23
naiṣkarmya-siddhiṁ,
18.49
naite sṛtī pārtha jānan,
8.27
naiva kiñcit karomīti,
5.8
naiva tasya kṛtenārtho,
3.18
na jāyate mriyate vā kadācin,
2.20
na kāṅkṣe vijayaṁ kṛṣṇa,
1.31
na karmaṇām anārambhān,
3.4
na karma-phala-saṁyogaṁ,
5.14
na kartṛtvaṁ na karmāṇi,
5.14
nakulaḥ sahadevaś ca,
1.16
namaḥ purastād atha,
11.40
na māṁ duṣkṛtino mūḍhāḥ,
7.15
na māṁ karmāṇi limpanti,
4.14
namaskṛtvā bhūya evāha,
11.35
namasyantaś ca māṁ bhaktyā,
9.14
na me pārthāsti kartavyaṁ,
3.22
na me viduḥ sura-gaṇāḥ,
10.2
namo namas te ’stu,
11.39
nānā-śastra-praharaṇāḥ,
1.9
nānavāptam avāptavyaṁ,
3.22
nānā-vidhāni divyāni,
11.5
-
nānto ’sti mama divyānāṁ,
10.40
nānyaṁ guṇebhyaḥ kartāraṁ,
14.19
nāpnuvanti mahātmānaḥ,
8.15
na prahṛṣyet priyaṁ prāpya,
5.20
narake niyataṁ vāso,
1.43
-
na sa siddhim avāpnoti,
16.23
nāsato vidyate bhāvo,
2.16
na śaucaṁ nāpi cācāro,
16.7
nāśayāmy ātma-bhāva-stho,
10.11
nāsti buddhir ayuktasya,
2.66
naṣṭo mohaḥ smṛtir labdhā,
18.73
na tad asti pṛthivyāṁ vā,
18.40
na tad asti vinā yat syān,
10.39
na tad bhāsayate sūryo,
15.6
na tu mām abhijānanti,
9.24
na tu māṁ śakyase draṣṭum,
11.8
na tv evāhaṁ jātu nāsaṁ,
2.12
-
nāty-aśnatas tu yogo ’sti,
6.16
nāty-ucchritaṁ nāti-nīcaṁ,
6.11
nava-dvāre pure dehī,
5.13
na veda-yajñādhyayanair,
11.48
na vimuñcati durmedhā,
18.35
nāyakā mama sainyasya,
1.7
nāyaṁ loko ’sti na paro,
4.40
nāyaṁ loko ’sty ayajñasya,
4.31
na yotsya iti govindam,
2.9
nehābhikrama-nāśo ’sti,
2.40
nibadhnanti mahā-bāho,
14.5
nidrālasya-pramādotthaṁ,
18.39
nihatya dhārtarāṣṭrān naḥ,
1.35
nimittāni ca paśyāmi,
1.30
nindantas tava sāmarthyaṁ,
2.36
nirāśīr nirmamo bhūtvā,
3.30
nirāśīr yata-cittātmā,
4.21
nirdoṣaṁ hi samaṁ brahma,
5.19
nirdvandvo hi mahā-bāho,
5.3
nirdvandvo nitya-sattva-stho,
2.45
nirmamo nirahaṅkāraḥ,
2.71
nirmamo nirahaṅkāraḥ,
12.13
nirmāna-mohā jita-saṅga-,
15.5
nirvairaḥ sarva-bhūteṣu,
11.55
niścayaṁ śṛṇu me tatra,
18.4
nispṛhaḥ sarva-kāmebhyo,
6.18
nityaḥ sarva-gataḥ sthāṇur,
2.24
nityaṁ ca sama-cittatvam,
13.10
nivasiṣyasi mayy eva,
12.8
niyataṁ kuru karma tvaṁ,
3.8
niyataṁ saṅga-rahitam,
18.23
niyatasya tu sannyāsaḥ,
18.7
nyāyyaṁ vā viparītaṁ vā,
18.15
O
oṁ ity ekākṣaraṁ brahma,
8.13
oṁ tat sad iti nirdeśo,
17.23
P
pañcaitāni mahā-bāho,
18.13
pāñcajanyaṁ hṛṣīkeśo,
1.15
pāpam evāśrayed asmān,
1.36
pāpmānaṁ prajahi hy enaṁ,
3.41
paraṁ bhāvam ajānanto,
9.11
paraṁ bhāvam ajānanto,
7.24
paraṁ bhūyaḥ pravakṣyāmi,
14.1
paraṁ brahma paraṁ,
10.12
paramaṁ puruṣaṁ divyaṁ,
8.8
paramātmeti cāpy ukto,
13.23
parasparaṁ bhāvayantaḥ,
3.11
paras tasmāt tu bhāvo ’nyo,
8.20
parasyotsādanārthaṁ vā,
17.19
paricaryātmakaṁ karma,
18.44
pariṇāme viṣam iva,
18.38
paritrāṇāya sādhūnāṁ,
4.8
pārtha naiveha nāmutra,
6.40
paryāptaṁ tv idam eteṣāṁ,
1.10
paśyādityān vasūn rudrān,
11.6
paśyaitāṁ pāṇḍu-putrāṇām,
1.3
paśya me pārtha rūpāṇi,
11.5
paśyāmi devāṁs tava,
11.15
paśyāmi tvāṁ dīpta-hutāśa-,
11.19
paśyāmi tvāṁ durnirīkṣyaṁ,
11.17
paśyañ śṛṇvan spṛśañ jighrann,
5.8
paśyaty akṛta-buddhitvān,
18.16
patanti pitaro hy eṣāṁ,
1.41
patraṁ puṣpaṁ phalaṁ,
9.26
pauṇḍraṁ dadhmau mahā-,
1.15
pavanaḥ pavatām asmi,
10.31
pitāham asya jagato,
9.17
pitāsi lokasya carācarasya,
11.43
piteva putrasya sakheva,
11.44
pitṝṇām aryamā cāsmi,
10.29
prabhavaḥ pralayaḥ sthānaṁ,
9.18
prabhavanty ugra-karmāṇaḥ,
16.9
prādhānyataḥ kuru-śreṣṭha,
10.19
prahlādaś cāsmi daityānāṁ,
10.30
prajahāti yadā kāmān,
2.55
prajanaś cāsmi kandarpaḥ,
10.28
prakāśaṁ ca pravṛttiṁ ca,
14.22
prakṛteḥ kriyamāṇāni,
3.27
prakṛter guṇa-sammūḍhāḥ,
3.29
prakṛtiṁ puruṣaṁ caiva,
13.1
prakṛtiṁ puruṣaṁ caiva,
13.20
prakṛtiṁ svām adhiṣṭhāya,
4.6
prakṛtiṁ svām avaṣṭabhya,
9.8
prakṛtiṁ yānti bhūtāni,
3.33
prakṛtyaiva ca karmāṇi,
13.30
pralapan visṛjan gṛhṇann,
5.9
pramādālasya-nidrābhis,
14.8
pramāda-mohau tamaso,
14.17
praṇamya śirasā devaṁ,
11.14
prāṇāpāna-gatī ruddhvā,
4.29
prāṇāpāna-samāyuktaḥ,
15.14
prāṇāpānau samau kṛtvā,
5.27
praṇavaḥ sarva-vedeṣu,
7.8
prāpya puṇya-kṛtāṁ lokān,
6.41
prasāde sarva-duḥkhānāṁ,
2.65
prasaktāḥ kāma-bhogeṣu,
16.16
prasaṅgena phalākāṅkṣī,
18.34
prasanna-cetaso hy āśu,
2.65
praśānta-manasaṁ hy enaṁ,
6.27
praśāntātmā vigata-bhīr,
6.14
praśaste karmaṇi tathā,
17.26
-
pravartante vidhānoktāḥ,
17.24
pravṛtte śastra-sampāte,
1.20
pravṛttiṁ ca nivṛttiṁ ca,
16.7
pravṛttiṁ ca nivṛttiṁ ca,
18.30
prayāṇa-kāle ca kathaṁ,
8.2
prayāṇa-kāle manasācalena,
8.10
prayāṇa-kāle ’pi ca māṁ,
7.30
prayātā yānti taṁ kālaṁ,
8.23
prayatnād yatamānas tu,
6.45
pretān bhūta-gaṇāṁś cānye,
17.4
priyo hi jñānino ’tyartham,
7.17
procyamānam aśeṣeṇa,
18.29
procyate guṇa-saṅkhyāne,
18.19
pṛthaktvena tu yaj jñānaṁ,
18.21
puṇyo gandhaḥ pṛthivyāṁ ca,
7.9
-
purujit kuntibhojaś ca,
1.5
puruṣaḥ prakṛti-stho hi,
13.22
puruṣaḥ sa paraḥ pārtha,
8.22
puruṣaḥ sukha-duḥkhānāṁ,
13.21
puruṣaṁ śāśvataṁ divyam,
10.12
pūrvābhyāsena tenaiva,
6.44
puṣṇāmi cauṣadhīḥ sarvāḥ,
15.13
R
rāga-dveṣa-vimuktais tu,
2.64
rāgī karma-phala-prepsur,
18.27
rajaḥ sattvaṁ tamaś caiva,
14.10
rājan saṁsmṛtya saṁsmṛtya,
18.76
rajasas tu phalaṁ duḥkham,
14.16
rajasi pralayaṁ gatvā,
14.15
rajas tamaś cābhibhūya,
14.10
rajasy etāni jāyante,
14.12
rāja-vidyā rāja-guhyaṁ,
9.2
rajo rāgātmakaṁ viddhi,
14.7
rakṣāṁsi bhītāni diśo,
11.36
rākṣasīm āsurīṁ caiva,
9.12
rasa-varjaṁ raso ’py asya,
2.59
raso ’ham apsu kaunteya,
7.8
rasyāḥ snigdhāḥ sthirā hṛdyā,
17.8
rātriṁ yuga-sahasrāntāṁ,
8.17
rātry-āgame pralīyante,
8.18
rātry-āgame ’vaśaḥ pārtha,
8.19
ṛṣibhir bahudhā gītaṁ,
13.5
ṛte ’pi tvāṁ na bhaviṣyanti,
11.32
rudrādityā vasavo ye,
11.22
rudrāṇāṁ śaṅkaraś cāsmi,
10.23
rūpaṁ mahat te bahu,
11.23
S
śabdādīn viṣayāṁs tyaktvā,
18.51
śabdādīn viṣayān anya,
4.26
sa brahma-yoga-yuktātmā,
5.21
sa buddhimān manuṣyeṣu,
4.18
sa ca yo yat-prabhāvaś ca,
13.4
sad-bhāve sādhu-bhāve ca,
17.26
sādhibhūtādhidaivaṁ māṁ,
7.30
sādhur eva sa mantavyaḥ,
9.30
sādhuṣv api ca pāpeṣu,
6.9
sadṛśaṁ ceṣṭate svasyāḥ,
3.33
sa evāyaṁ mayā te ’dya,
4.3
sa ghoṣo dhārtarāṣṭrāṇāṁ,
1.19
sa guṇān samatītyaitān,
14.26
saha-jaṁ karma kaunteya,
18.48
sahasaivābhyahanyanta,
1.13
sahasra-yuga-paryantam,
8.17
saha-yajñāḥ prajāḥ sṛṣṭvā,
3.10
-
sakheti matvā prasabhaṁ,
11.41
śaknotīhaiva yaḥ soḍhuṁ,
5.23
sa kṛtvā rājasaṁ tyāgaṁ,
18.8
saktāḥ karmaṇy avidvāṁso,
3.25
śakya evaṁ-vidho draṣṭuṁ,
11.53
samādhāv acalā buddhis,
2.53
sama-duḥkha-sukhaḥ,
14.24
-
samaḥ sarveṣu bhūteṣu,
18.54
samaḥ śatrau ca mitre ca,
12.18
samaḥ siddhāv asiddhau ca,
4.22
samaṁ kāya-śiro-grīvaṁ,
6.13
samaṁ paśyan hi sarvatra,
13.29
samaṁ sarveṣu bhūteṣu,
13.28
samāsenaiva kaunteya,
18.50
sambhavaḥ sarva-bhūtānāṁ,
14.3
sambhāvitasya cākīrtir,
2.34
śamo damas tapaḥ śaucaṁ,
18.42
samo ’haṁ sarva-bhūteṣu,
9.29
samprekṣya nāsikāgraṁ svaṁ,
6.13
saṁvādam imam aśrauṣam,
18.74
śanaiḥ śanair uparamed,
6.25
saṅgaṁ tyaktvā phalaṁ caiva,
18.9
saṅgāt sañjāyate kāmaḥ,
2.62
sa niścayena yoktavyo,
6.24
saṅkalpa-prabhavān kāmāṁs,
6.24
saṅkarasya ca kartā syām,
3.24
saṅkaro narakāyaiva,
1.41
sāṅkhya-yogau pṛthag bālāḥ,
5.4
sāṅkhye kṛtānte proktāni,
18.13
sanniyamyendriya-grāmaṁ,
12.4
sannyāsaḥ karma-yogaś ca,
5.2
sannyāsaṁ karmaṇāṁ kṛṣṇa,
5.1
sannyāsas tu mahā-bāho,
5.6
sannyāsasya mahā-bāho,
18.1
sannyāsa-yoga-yuktātmā,
9.28
śāntiṁ nirvāṇa-paramāṁ,
6.15
santuṣṭaḥ satataṁ yogī,
12.14
sargāṇām ādir antaś ca,
10.32
sarge ’pi nopajāyante,
14.2
śārīraṁ kevalaṁ karma,
4.21
śarīraṁ yad avāpnoti,
15.8
śarīra-stho ’pi kaunteya,
13.32
śarīra-vāṅ-manobhir yat,
18.15
śarīra-yātrāpi ca te,
3.8
sarva-bhūtāni kaunteya,
9.7
sarva-bhūtāni sammohaṁ,
7.27
sarva-bhūta-stham ātmānaṁ,
6.29
sarva-bhūta-sthitaṁ yo māṁ,
6.31
sarva-bhūtātma-bhūtātmā,
5.7
sarva-bhūteṣu yenaikaṁ,
18.20
sarva-dharmān parityajya,
18.66
sarva-dvārāṇi saṁyamya,
8.12
sarva-dvāreṣu dehe ’smin,
14.11
sarva-guhyatamaṁ bhūyaḥ,
18.64
sarva-jñāna-vimūḍhāṁs tān,
3.32
sarva-karmāṇi manasā,
5.13
sarva-karmāṇy api sadā,
18.56
sarva-karma-phala-tyāgaṁ,
12.11
sarva-karma-phala-tyāgaṁ,
18.2
sarvam etad ṛtaṁ manye,
10.14
sarvaṁ jñāna-plavenaiva,
4.36
sarvaṁ karmākhilaṁ pārtha,
4.33
sarvāṇīndriya-karmāṇi,
4.27
sarvārambhā hi doṣeṇa,
18.48
sarvārambha-parityāgī,
12.16
sarvārambha-parityāgī,
14.25
sarvārthān viparītāṁś ca,
18.32
sarva-saṅkalpa-sannyāsī,
6.4
sarvāścarya-mayaṁ devam,
11.11
sarvasya cāhaṁ hṛdi,
15.15
sarvasya dhātāram acintya-,
8.9
sarvataḥ pāṇi-pādaṁ tat,
13.14
sarvataḥ śrutimal loke,
13.14
sarvathā vartamāno ’pi,
6.31
sarvathā vartamāno ’pi,
13.24
sarvatra-gam acintyaṁ ca,
12.3
sarvatrāvasthito dehe,
13.33
sarva-yoniṣu kaunteya,
14.4
sarvendriya-guṇābhāsaṁ,
13.15
sarve ’py ete yajña-vido,
4.30
sa sannyāsī ca yogī ca,
6.1
sa sarva-vid bhajati māṁ,
15.19
śāśvatasya ca dharmasya,
14.27
satataṁ kīrtayanto māṁ,
9.14
sa tayā śraddhayā yuktas,
7.22
satkāra-māna-pūjārthaṁ,
17.18
sattvaṁ prakṛti-jair,
18.40
sattvaṁ rajas tama iti,
14.5
sattvaṁ sukhe sañjayati,
14.9
sattvānurūpā sarvasya,
17.3
sattvāt sañjāyate jñānaṁ,
14.17
sāttvikī rājasī caiva,
17.2
saubhadraś ca mahā-bāhuḥ,
1.18
saubhadro draupadeyāś ca,
1.6
śauryaṁ tejo dhṛtir,
18.43
sa yat pramāṇaṁ kurute,
3.21
sa yogī brahma-nirvāṇaṁ,
5.24
senānīnām ahaṁ skandaḥ,
10.24
senayor ubhayor madhye,
1.21
senayor ubhayor madhye,
1.24
senayor ubhayor madhye,
2.10
sīdanti mama gātrāṇi,
1.28
siddhiṁ prāpto yathā,
18.50
siddhy-asiddhyoḥ samo,
2.48
siddhy-asiddhyor nirvikāraḥ,
18.26
siṁha-nādaṁ vinadyoccaiḥ,
1.12
śītoṣṇa-sukha-duḥkheṣu,
6.7
śītoṣṇa-sukha-duḥkheṣu,
12.18
smṛti-bhraṁśād buddhi-nāśo,
2.63
so ’pi muktaḥ śubhāl,
18.71
so ’vikalpena yogena,
10.7
sparśān kṛtvā bahir,
5.27
śraddadhānā mat-paramā,
12.20
śraddhā-mayo ’yaṁ puruṣo,
17.3
śraddhāvāḻ labhate jñānaṁ,
4.39
śraddhāvān anasūyaś ca,
18.71
śraddhāvān bhajate yo māṁ,
6.47
śraddhāvanto ’nasūyanto,
3.31
śraddhā-virahitaṁ yajñaṁ,
17.13
śraddhayā parayā taptaṁ,
17.17
śraddhayā parayopetās,
12.2
śreyān dravya-mayād yajñāj,
4.33
śreyān sva-dharmo viguṇaḥ,
3.35
śreyān sva-dharmo viguṇaḥ,
18.47
śreyo hi jñānam abhyāsāj,
12.12
śrotrādīnīndriyāṇy anye,
4.26
śrotraṁ cakṣuḥ sparśanaṁ,
15.9
śruti-vipratipannā te,
2.53
sthāne hṛṣīkeśa tava,
11.36
sthira-buddhir asammūḍho,
5.20
sthita-dhīḥ kiṁ prabhāṣeta,
2.54
sthita-prajñasya kā bhāṣā,
2.54
sthito ’smi gata-sandehaḥ,
18.73
sthitvāsyām anta-kāle ’pi,
2.72
strīṣu duṣṭāsu vārṣṇeya,
1.40
striyo vaiśyās tathā śūdrās,
9.32
śubhāśubha-parityāgī,
12.17
śubhāśubha-phalair evaṁ,
9.28
śucau deśe pratiṣṭhāpya,
6.11
śucīnāṁ śrīmatāṁ gehe,
6.41
su-durdarśam idaṁ rūpaṁ,
11.52
suhṛdaṁ sarva-bhūtānāṁ,
5.29
suhṛn-mitrāry-udāsīna-,
6.9
sukha-duḥkhe same kṛtvā,
2.38
sukham ātyantikaṁ yat tad,
6.21
sukhaṁ duḥkhaṁ bhavo,
10.4
-
-
sukha-saṅgena badhnāti,
14.6
-
sukhinaḥ kṣatriyāḥ pārtha,
2.32
śukla-kṛṣṇe gatī hy ete,
8.26
sūkṣmatvāt tad avijñeyaṁ,
13.16
śuni caiva śva-pāke ca,
5.18
svabhāva-jena kaunteya,
18.60
svabhāva-niyataṁ karma,
18.47
sva-dharmam api cāvekṣya,
2.31
sva-dharme nidhanaṁ śreyaḥ,
3.35
svādhyāyābhyasanaṁ caiva,
17.15
svādhyāya-jñāna-yajñāś ca,
4.28
sva-janaṁ hi kathaṁ hatvā,
1.36
-
sva-karma-nirataḥ siddhiṁ,
18.45
-
svastīty uktvā maharṣi-,
11.21
śvaśurān suhṛdaś caiva,
1.26
svayam evātmanātmānaṁ,
10.15
sve sve karmaṇy abhirataḥ,
18.45
T
tac ca saṁsmṛtya saṁsmṛtya,
18.77
tadā gantāsi nirvedaṁ,
2.52
tad ahaṁ bhakty-upahṛtam,
9.26
tad-arthaṁ karma kaunteya,
3.9
tad asya harati prajñāṁ,
2.67
tad-buddhayas tad-ātmānas,
5.17
tad ekaṁ vada niścitya,
3.2
tad eva me darśaya deva,
11.45
tad ity anabhisandhāya,
17.25
tadottama-vidāṁ lokān,
14.14
tadvat kāmā yaṁ praviśanti,
2.70
tad viddhi praṇipātena,
4.34
ta ime ’vasthitā yuddhe,
1.33
tair dattān apradāyaibhyo,
3.12
tamas tv ajñāna-jaṁ viddhi,
14.8
tamasy etāni jāyante,
14.13
-
tam eva śaraṇaṁ gaccha,
18.62
taṁ tam evaiti kaunteya,
8.6
taṁ taṁ niyamam āsthāya,
7.20
taṁ tathā kṛpayāviṣṭam,
2.1
taṁ vidyād duḥkha-saṁyoga-,
6.23
tān ahaṁ dviṣataḥ krūrān,
16.19
tān akṛtsna-vido mandān,
3.29
tāni sarvāṇi saṁyamya,
2.61
tan nibadhnāti kaunteya,
14.7
tān samīkṣya sa kaunteyaḥ,
1.27
tāny ahaṁ veda sarvāṇi,
4.5
tapāmy aham ahaṁ varṣaṁ,
9.19
tapasvibhyo ’dhiko yogī,
6.46
tāsāṁ brahma mahad yonir,
14.4
tasmāc chāstraṁ pramāṇaṁ,
16.24
tasmād ajñāna-sambhūtaṁ,
4.42
tasmād aparihārye ’rthe,
2.27
tasmād asaktaḥ satataṁ,
3.19
tasmād evaṁ viditvainaṁ,
2.25
tasmād oṁ ity udāhṛtya,
17.24
tasmād uttiṣṭha kaunteya,
2.37
tasmād yasya mahā-bāho,
2.68
tasmād yogāya yujyasva,
2.50
-
-
tasmāt sarva-gataṁ brahma,
3.15
tasmāt sarvāṇi bhūtāni,
2.30
tasmāt sarveṣu kāleṣu,
8.7
tasmāt sarveṣu kāleṣu,
8.27
tasmāt tvam indriyāṇy ādau,
3.41
tasmāt tvam uttiṣṭha yaśo,
11.33
tasyāhaṁ na praṇaśyāmi,
6.30
tasyāhaṁ nigrahaṁ manye,
6.34
tasyāhaṁ su-labhaḥ pārtha,
8.14
tasya kartāram api māṁ,
4.13
tasya sañjanayan harṣaṁ,
1.12
tasya tasyācalāṁ śraddhāṁ,
7.21
tata eva ca vistāraṁ,
13.31
-
-
tataḥ sa vismayāviṣṭo,
11.14
-
tataḥ śvetair hayair yukte,
1.14
tatas tato niyamyaitad,
6.26
tathā dehāntara-prāptir,
2.13
tathaiva nāśāya viśanti,
11.29
tathāpi tvaṁ mahā-bāho,
2.26
tathā pralīnas tamasi,
14.15
tathā śarīrāṇi vihāya jīrṇāny,
2.22
tathā sarvāṇi bhūtāni,
9.6
tathā tavāmī nara-loka-vīrā,
11.28
tat kiṁ karmaṇi ghore māṁ,
3.1
tat kṣetraṁ yac ca yādṛk ca,
13.4
tato māṁ tattvato jñātvā,
18.55
tato yuddhāya yujyasva,
2.38
tat-prasādāt parāṁ śāntiṁ,
18.62
tatra cāndramasaṁ jyotir,
8.25
tatraikāgraṁ manaḥ kṛtvā,
6.12
tatraika-sthaṁ jagat,
11.13
tatraivaṁ sati kartāram,
18.16
tatrāpaśyat sthitān pārthaḥ,
1.26
tatra prayātā gacchanti,
8.24
tatra sattvaṁ nirmalatvāt,
14.6
tatra śrīr vijayo bhūtir,
18.78
tatra taṁ buddhi-saṁyogaṁ,
6.43
tat sukhaṁ sāttvikaṁ,
18.37
tat svayaṁ yoga-saṁsiddhaḥ,
4.38
tat tad evāvagaccha tvaṁ,
10.41
tat te karma pravakṣyāmi,
4.16
tattva-vit tu mahā-bāho,
3.28
tāvān sarveṣu vedeṣu,
2.46
tayor na vaśam āgacchet,
3.34
tayos tu karma-sannyāsāt,
5.2
te brahma tad viduḥ,
7.29
te dvandva-moha-nirmuktā,
7.28
tejaḥ kṣamā dhṛtiḥ śaucam,
16.3
tejobhir āpūrya jagat,
11.30
-
tenaiva rūpeṇa catur-,
11.46
te ’pi cātitaranty eva,
13.26
te ’pi mām eva kaunteya,
9.23
te prāpnuvanti mām eva,
12.4
-
teṣām āditya-vaj jñānaṁ,
5.16
teṣām ahaṁ samuddhartā,
12.7
teṣām evānukampārtham,
10.11
teṣāṁ jñānī nitya-yukta,
7.17
teṣāṁ niṣṭhā tu kā kṛṣṇa,
17.1
teṣāṁ nityābhiyuktānāṁ,
9.22
teṣāṁ satata-yuktānāṁ,
10.10
te taṁ bhuktvā svarga-lokaṁ,
9.21
trai-guṇya-viṣayā vedā,
2.45
trai-vidyā māṁ soma-pāḥ,
9.20
tribhir guṇa-mayair bhāvair,
7.13
tri-vidhā bhavati śraddhā,
17.2
tri-vidhaṁ narakasyedaṁ,
16.21
tulya-nindā-stutir maunī,
12.19
tulya-priyāpriyo dhīras,
14.24
tvad-anyaḥ saṁśayasyāsya,
6.39
tvam ādi-devaḥ puruṣaḥ,
11.38
tvam akṣaraṁ paramaṁ,
11.18
tvam avyayaḥ śāśvata-,
11.18
tvattaḥ kamala-patrākṣa,
11.2
tyāgasya ca hṛṣīkeśa,
18.1
tyāgī sattva-samāviṣṭo,
18.10
tyāgo hi puruṣa-vyāghra,
18.4
tyājyaṁ doṣa-vad ity eke,
18.3
tyaktvā dehaṁ punar janma,
4.9
tyaktvā karma-phalāsaṅgaṁ,
4.20
U
ubhau tau na vijānīto,
2.19
ubhayor api dṛṣṭo ’ntas,
2.16
uccaiḥśravasam aśvānāṁ,
10.27
ucchiṣṭam api cāmedhyaṁ,
17.10
udārāḥ sarva evaite,
7.18
-
-
uddhared ātmanātmānaṁ,
6.5
upadekṣyanti te jñānaṁ,
4.34
upadraṣṭānumantā ca,
13.23
upaiti śānta-rajasaṁ,
6.27
upaviśyāsane yuñjyād,
6.12
utkrāmantaṁ sthitaṁ vāpi,
15.10
utsādyante jāti-dharmāḥ,
1.42
utsanna-kula-dharmāṇāṁ,
1.43
-
uttamaḥ puruṣas tv anyaḥ,
15.17
uvāca pārtha paśyaitān,
1.25
V
vaktrāṇi te tvaramāṇā,
11.27
vaktum arhasy aśeṣeṇa,
10.16
vāsāṁsi jīrṇāni yathā,
2.22
vaśe hi yasyendriyāṇi,
2.61
vāsudevaḥ sarvam iti,
7.19
vasūnāṁ pāvakaś cāsmi,
10.23
vaśyātmanā tu yatatā,
6.36
vāyur yamo ’gnir varuṇaḥ,
11.39
-
vedaiś ca sarvair aham,
15.15
vedānāṁ sāma-vedo ’smi,
10.22
veda-vāda-ratāḥ pārtha,
2.42
vedāvināśinaṁ nityaṁ,
2.21
vedeṣu yajñeṣu tapaḥsu,
8.28
vedyaṁ pavitram oṁ-kāra,
9.17
vepathuś ca śarīre me,
1.29
-
vetti sarveṣu bhūteṣu,
18.21
vetti yatra na caivāyaṁ,
6.21
vidhi-hīnam asṛṣṭānnaṁ,
17.13
vidyā-vinaya-sampanne,
5.18
vigatecchā-bhaya-krodho,
5.28
vihāya kāmān yaḥ sarvān,
2.71
-
vikārāṁś ca guṇāṁś caiva,
13.20
vimṛśyaitad aśeṣeṇa,
18.63
vimucya nirmamaḥ śānto,
18.53
vimūḍhā nānupaśyanti,
15.10
vināśam avyayasyāsya,
2.17
vinaśyatsv avinaśyantaṁ,
13.28
viṣādī dīrgha-sūtrī ca,
18.28
viṣayā vinivartante,
2.59
viṣayendriya-saṁyogād,
18.38
viṣīdantam idaṁ vākyam,
2.1
vismayo me mahān rājan,
18.77
visṛjya sa-śaraṁ cāpaṁ,
1.46
-
vistareṇātmano yogaṁ,
10.18
vīta-rāga-bhaya-krodhā,
4.10
vīta-rāga-bhaya-krodhaḥ,
2.56
vivasvān manave prāha,
4.1
vividhāś ca pṛthak ceṣṭā,
18.14
vivikta-deśa-sevitvam,
13.11
vivikta-sevī laghv-āśī,
18.52
vṛṣṇīnāṁ vāsudevo ’smi,
10.37
vyāmiśreṇeva vākyena,
3.2
vyapeta-bhīḥ prīta-manāḥ,
11.49
vyāsa-prasādāc chrutavān,
18.75
vyavasāyātmikā buddhiḥ,
2.44
vyavasāyātmikā buddhir,
2.41
vyūḍhāṁ drupada-putreṇa,
1.3
Y
yābhir vibhūtibhir lokān,
10.16
yac candramasi yac cāgnau,
15.12
yac cāpi sarva-bhūtānāṁ,
10.39
yac cāvahāsārtham asat-,
11.42
yac chreya etayor ekaṁ,
5.1
yac chreyaḥ syān niścitaṁ,
2.7
yadā bhūta-pṛthag-bhāvam,
13.31
yad āditya-gataṁ tejo,
15.12
yad agre cānubandhe ca,
18.39
yad ahaṅkāram āśritya,
18.59
yadā hi nendriyārtheṣu,
6.4
yad akṣaraṁ veda-vido,
8.11
yadā saṁharate cāyaṁ,
2.58
yadā sattve pravṛddhe tu,
14.14
yadā te moha-kalilaṁ,
2.52
yadā viniyataṁ cittam,
6.18
yadā yadā hi dharmasya,
4.7
yad gatvā na nivartante,
15.6
yadi bhāḥ sadṛśī sā syād,
11.12
yad icchanto brahmacaryaṁ,
8.11
yadi hy ahaṁ na varteyaṁ,
3.23
yadi mām apratīkāram,
1.45
yad rājya-sukha-lobhena,
1.44
yadṛcchā-lābha-santuṣṭo,
4.22
yadṛcchayā copapannaṁ,
2.32
yad yad ācarati śreṣṭhas,
3.21
yad yad vibhūtimat sattvaṁ,
10.41
yady apy ete na paśyanti,
1.37
ya enaṁ vetti hantāraṁ,
2.19
ya evaṁ vetti puruṣaṁ,
13.24
yaḥ paśyati tathātmānam,
13.30
yaḥ prayāti sa mad-bhāvaṁ,
8.5
yaḥ prayāti tyajan dehaṁ,
8.13
yaḥ sarvatrānabhisnehas,
2.57
yaḥ sa sarveṣu bhūteṣu,
8.20
yaḥ śāstra-vidhim utsṛjya,
16.23
ya idaṁ paramaṁ guhyaṁ,
18.68
yajante nāma-yajñais te,
16.17
yajante sāttvikā devān,
17.4
yaj jñātvā munayaḥ sarve,
14.1
yaj jñātvā na punar moham,
4.35
yaj jñātvā neha bhūyo ’nyaj,
7.2
yajña-dāna-tapaḥ-karma,
18.3
yajña-dāna-tapaḥ-karma,
18.5
yajñād bhavati parjanyo,
3.14
yajñānāṁ japa-yajño,
10.25
yajñārthāt karmaṇo ’nyatra,
3.9
yajña-śiṣṭāmṛta-bhujo,
4.30
yajña-śiṣṭāśinaḥ santo,
3.13
yajñas tapas tathā dānaṁ,
17.7
yajñāyācarataḥ karma,
4.23
yajñe tapasi dāne ca,
17.27
yajño dānaṁ tapaś caiva,
18.5
yakṣye dāsyāmi modiṣya,
16.15
yaṁ hi na vyathayanty ete,
2.15
-
yaṁ labdhvā cāparaṁ,
6.22
yaṁ prāpya na nivartante,
8.21
yaṁ sannyāsam iti prāhur,
6.2
-
yān eva hatvā na jijīviṣāmas,
2.6
yā niśā sarva-bhūtānāṁ,
2.69
yānti deva-vratā devān,
9.25
yas tu karma-phala-tyāgī,
18.11
yas tv ātma-ratir eva syād,
3.17
yas tv indriyāṇi manasā,
3.7
yasmān nodvijate loko,
12.15
yasmāt kṣaram atīto ’ham,
15.18
yasmin sthito na duḥkhena,
6.22
yaṣṭavyam eveti manaḥ,
17.11
yasyāṁ jāgrati bhūtāni,
2.69
yasya nāhaṅkṛto bhāvo,
18.17
yasyāntaḥ-sthāni bhūtāni,
8.22
yasya sarve samārambhāḥ,
4.19
yataḥ pravṛttir bhūtānāṁ,
18.46
yatanto ’py akṛtātmāno,
15.11
yatanto yoginaś cainaṁ,
15.11
yatatām api siddhānāṁ,
7.3
yatate ca tato bhūyaḥ,
6.43
yatato hy api kaunteya,
2.60
yāta-yāmaṁ gata-rasaṁ,
17.10
yatendriya-mano-buddhir,
5.28
yathā dīpo nivāta-stho,
6.19
yathaidhāṁsi samiddho,
4.37
yathākāśa-sthito nityaṁ,
9.6
yathā nadīnāṁ bahavo,
11.28
yathā pradīptaṁ jvalanaṁ,
11.29
yathā prakāśayaty ekaḥ,
13.34
-
yatholbenāvṛto garbhas,
3.38
yat karoṣi yad aśnāsi,
9.27
yato yato niścalati,
6.26
yatra caivātmanātmānaṁ,
6.20
yatra kāle tv anāvṛttim,
8.23
yatra yogeśvaraḥ kṛṣṇo,
18.78
yatroparamate cittaṁ,
6.20
yat sāṅkhyaiḥ prāpyate,
5.5
yat tad agre viṣam iva,
18.37
yat tapasyasi kaunteya,
9.27
yat te ’haṁ prīyamāṇāya,
10.1
yat tu kāmepsunā karma,
18.24
yat tu kṛtsna-vad ekasmin,
18.22
yat tu pratyupakārārthaṁ,
17.21
yat tvayoktaṁ vacas tena,
11.1
yāvad etān nirīkṣe ’haṁ,
1.21
yāvān artha uda-pāne,
2.46
yāvat sañjāyate kiñcit,
13.27
yayā dharmam adharmaṁ,
18.31
yayā svapnaṁ bhayaṁ,
18.35
yayā tu dharma-kāmārthān,
18.34
ye bhajanti tu māṁ bhaktyā,
9.29
ye caiva sāttvikā bhāvā,
7.12
ye cāpy akṣaram avyaktaṁ,
12.1
ye hi saṁsparśa-jā bhogā,
5.22
ye me matam idaṁ nityam,
3.31
yena bhūtāny aśeṣāṇi,
4.35
ye ’py anya-devatā-bhaktā,
9.23
yeṣām arthe kāṅkṣitaṁ no,
1.32
yeṣāṁ ca tvaṁ bahu-mato,
2.35
yeṣāṁ tv anta-gataṁ pāpaṁ,
7.28
ye śāstra-vidhim utsṛjya,
17.1
ye tu dharmāmṛtam idaṁ,
12.20
ye tu sarvāṇi karmāṇi,
12.6
ye tv akṣaram anirdeśyam,
12.3
ye tv etad abhyasūyanto,
3.32
ye yathā māṁ prapadyante,
4.11
yogaṁ yogeśvarāt kṛṣṇāt,
18.75
yogārūḍhasya tasyaiva,
6.3
yoga-sannyasta-karmāṇaṁ,
4.41
yoga-sthaḥ kuru karmāṇi,
2.48
yoga-yukto munir brahma,
5.6
yoga-yukto viśuddhātmā,
5.7
yogenāvyabhicāriṇyā,
18.33
yogeśvara tato me tvaṁ,
11.4
yoginaḥ karma kurvanti,
5.11
yoginām api sarveṣāṁ,
6.47
yogino yata-cittasya,
6.19
yogī yuñjīta satatam,
6.10
yo loka-trayam āviśya,
15.17
yo mām ajam anādiṁ ca,
10.3
yo mām evam asammūḍho,
15.19
yo māṁ paśyati sarvatra,
6.30
yo na hṛṣyati na dveṣṭi,
12.17
yo ’ntaḥ-sukho ’ntar-ārāmas,
5.24
yotsyamānān avekṣe ’haṁ,
1.23
yo ’yaṁ yogas tvayā proktaḥ,
6.33
yo yo yāṁ yāṁ tanuṁ,
7.21
yudhāmanyuś ca vikrānta,
1.6
yuktāhāra-vihārasya,
6.17
yuktaḥ karma-phalaṁ,
5.12
yukta ity ucyate yogī,
6.8
yukta-svapnāvabodhasya,
6.17
yuñjann evaṁ sadātmānaṁ,
6.15
yuñjann evaṁ sadātmānaṁ,
6.28
yuyudhāno virāṭaś ca,
1.4