差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
verse:bg [2025/10/18 08:55] – [BG1.1] hostverse:bg [2025/10/21 00:56] (目前版本) – 外部編輯 127.0.0.1
行 1: 行 1:
 +{{anchor>BG1.1}}
 ==== BG1.1 ==== ==== BG1.1 ====
  
  
-<quote>dharma-kṣetre kuru-kṣetre\\ + 
-samavetā yuyutsavaḥ\\ +>dharma-kṣetre kuru-kṣetre 
-māmakāḥ pāṇḍavāś caiva\\ +>samavetā yuyutsavaḥ 
-kim akurvata sañjaya </quote>+>māmakāḥ pāṇḍavāś caiva 
 +>kim akurvata sañjaya  
  
 dhṛtarāṣṭraḥ — 狄拓拉施陀王;uvāca — 說;dharma-kṣetre — 在朝聖的地方;kuru-kṣetre — 在名叫庫茹之地的地方;samavetāḥ — 結集;yuyutsavaḥ — 正想參戰;māmakāḥ — 我方(的兒子們);pāndavāḥ — 潘度的兒子們;ca — 和;eva — 必定;kim — 什麼;akurvata — 他們幹;sañjaya — 啊!山桀耶。 dhṛtarāṣṭraḥ — 狄拓拉施陀王;uvāca — 說;dharma-kṣetre — 在朝聖的地方;kuru-kṣetre — 在名叫庫茹之地的地方;samavetāḥ — 結集;yuyutsavaḥ — 正想參戰;māmakāḥ — 我方(的兒子們);pāndavāḥ — 潘度的兒子們;ca — 和;eva — 必定;kim — 什麼;akurvata — 他們幹;sañjaya — 啊!山桀耶。
  
 +{{anchor>BG2.13}}
 +\\
 +\\
 +
 +\\
 +\\
 +
 +\\
 +\\
 +
 +\\
 +\\
 ==== BG2.13 ==== ==== BG2.13 ====
  
-dehino ’smin yathā +>dehino ’smin yathā 
-kaumāraṁ yauvanaṁ jarā +>kaumāraṁ yauvanaṁ jarā 
-tathā dehāntara-prāptir +>tathā dehāntara-prāptir 
-dhīras tatra na muhyati+>dhīras tatra na muhyati
  
 dehinaḥ——被身體所困的;asmin——在這;yathā——如;dehe——在身體中;kaumāram——童年;yauvanam——青年;jarā——老年;tathā——同樣地;dehāntara——身體的變動;prāptiḥ——成就;dhīraḥ——清醒的人;tatra——為此;na——永不;muhyati——被惑。 dehinaḥ——被身體所困的;asmin——在這;yathā——如;dehe——在身體中;kaumāram——童年;yauvanam——青年;jarā——老年;tathā——同樣地;dehāntara——身體的變動;prāptiḥ——成就;dhīraḥ——清醒的人;tatra——為此;na——永不;muhyati——被惑。
  
-==== BG2.14 ====+\\ 
 +\\
  
-mātrā-sparśās tu kaunteya +==== BG2.14 ==== 
-śītoṣṇa-sukha-duḥkha-dāḥ +{{anchor>BG2.14}} 
-āgamāpāyino ’nityās +>mātrā-sparśās tu kaunteya 
-tāṁs titikṣasva bhārata+>śītoṣṇa-sukha-duḥkha-dāḥ 
 +>āgamāpāyino ’nityās 
 +>tāṁs titikṣasva bhārata
  
 mātrā——慾欲的;sparśāḥ——感覺;tu——祇是;kaunteya——啊,琨提之子;śīta——冬天;uṣṇa——夏天;sukha——快樂;duḥkha-dāḥ——給予痛苦;āgama——出現;apāyinaḥ——消失;anityāḥ——不是永恆的;tān——所有他們;titikṣasva——祇要容忍;bhārata——啊,伯拉達王朝的後裔。 mātrā——慾欲的;sparśāḥ——感覺;tu——祇是;kaunteya——啊,琨提之子;śīta——冬天;uṣṇa——夏天;sukha——快樂;duḥkha-dāḥ——給予痛苦;āgama——出現;apāyinaḥ——消失;anityāḥ——不是永恆的;tān——所有他們;titikṣasva——祇要容忍;bhārata——啊,伯拉達王朝的後裔。
/home/flnqzkgh/public_html/vedictree.net/data/attic/verse/bg.1760777758.txt.gz · 上一次變更: (外部編輯)