差異處
這裏顯示兩個版本的差異處。
下次修改 | 前次修改 | ||
lecture:festival:bhaktisiddhantasarasvati08021977mayapur [2025/08/23 23:11] – 建立 host | lecture:festival:bhaktisiddhantasarasvati08021977mayapur [2025/08/24 00:52] (目前版本) – host | ||
---|---|---|---|
行 1: | 行 1: | ||
==== 聖恩 巴克提希丹塔·薩拉斯瓦蒂 顯現日,瑪雅普爾,1977年2月8日 ==== | ==== 聖恩 巴克提希丹塔·薩拉斯瓦蒂 顯現日,瑪雅普爾,1977年2月8日 ==== | ||
+ | |||
+ | |||
+ | | ||
+ | 現在開始講座,然後進行 ārati。 | ||
+ | |||
+ | | ||
+ | 今天是 Śrīla Bhaktisiddhānta Sarasvatī 的第103周年顯現日。你們記得嗎?是第103周年吧? | ||
+ | |||
+ | | ||
+ | 1972到1977年,是第104或第105周年。 | ||
+ | |||
+ | | ||
+ | 第105周年。 | ||
+ | |||
+ | | ||
+ | 好吧,今天是 Śrīla Bhaktisiddhānta Sarasvatī 的吉祥顯現日,第103周年還是第104周年?這不重要,因為它是永恆的。就像 Śrī Caitanya Mahāprabhu 說的 nitya-līlā,永恆的活動,一直在進行。比如現在是11點,到了中午12點,並不意味11點過去了。11點在某處依然存在。在印度是11點,別處可能是10點,當印度到12點,11點在另一處繼續。這就是一、二、三、四,時間在流轉,不是一過就結束,那是物質的計算方式。在物質世界,這身體結束後就永遠消失。tathā dehāntara-prāptir。但在靈性世界,沒有結束這回事,是 nitya-līlā,nitya-mukta。我們要明白這點。在物質世界,一分鐘失去就永遠失去。 Cāṇakya Paṇḍita 從物質角度教導: | ||
+ | āyuṣaḥ kṣaṇa eko ' | ||
+ | na labhyaḥ svarṇa-koṭibhiḥ | ||
+ | sacen nirārthakaṁ nītaḥ | ||
+ | kā ca hānis tato ' | ||
+ | 意思是人生一百年,一刻失去,億萬黃金也買不回。若無意義地度過,還有比這更大的損失嗎?比如孩子出生,父母說:「早上10點生的。」若11點問,孩子已失去一小時生命,這是從百年中減去的。 | ||
+ | |||
+ | | ||
+ | |||
+ | | ||
+ | naivodvije para duratyayā-vaitaraṇyās | ||
+ | tvad-vīrya-gāyana-mahāmṛta-magna-cittaḥ | ||
+ | śoce tato vimukha-cetasa (indriyārtha-) | ||
+ | māyā-sukhāya bharam udvahato vimūḍhān | ||
+ | [聖典博伽瓦譚 7.9.43] | ||
+ | 他說:「我無需悲傷,因頌揚您的作為,我沉浸在甘露之海。但我為那些 vimūḍhān 感到悲傷。」 Vimūḍhān 是特別的無知者。所有物質世界的生命都是 mūḍhas,因他們忘了與 主 Krishna 的關係。mūḍho nābhijānāti māṁ param avyayam,這是 mūḍha。不同種類的生命,jalajā nava-lakṣani sthāvarā lakṣā viṁśati kṛmayo,進化在進行。當進化到人身,這是脫離進化過程的機會。 Padma Purāṇa 說:asatim, | ||
+ | |||
+ | | ||
+ | |||
+ | | ||
+ | aśraddadhānāḥ puruṣā | ||
+ | dharmasyāsya parantapa | ||
+ | mām aprāpya nivartante | ||
+ | mṛtyu-saṁsāra-vartmani | ||
+ | [博伽梵歌 9.3] | ||
+ | 人身能理解生命的價值,卻陷入生死輪迴。bhūtvā bhūtvā pralīyate [博伽梵歌 8.19]。janma-mṛtyu-jarā-vyādhi duḥkha-doṣānu-darśanam [博伽梵歌 13.9]。應明白:ahaṁ brahmāsmi,我是永恆的,為何要死?這是智慧。貓狗不知自己永恆,人能從 śāstra 得知:na hanyate hanyamāne śarīre [博伽梵歌 2.20]。真正的痛苦是生死輪迴,bahir-artha-māninaḥ,na te viduḥ svārtha-gatiṁ hi viṣṇu,durāśayā。領袖不知生命價值,忙於無望的希望。 Vaiṣṇava 知人類真正痛苦,sad-dharma-saṁsthāpakau。dharma 是職業職責,非信仰。dharmaṁ tu sākṣād bhagavat-praṇītam [聖典博伽瓦譚 6.3.19],神的律法。如政府規定「靠左行」,無關信仰,違反則受罰。若不接受 dharma,會受懲罰。 主 Krishna 說:man-manā bhava mad-bhakto mad-yājī māṁ namaskuru [博伽梵歌 18.65]。不做奉獻者、不思 主 Krishna,將繼續生死輪迴。prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ ahaṅkāra vimūḍhātmā kartāham iti manyate [博伽梵歌 3.27]。今天你是某人,明天可能是狗。應尋找真實生命,這是 Vaiṣṇava 給的智慧。 Guru Mahārāja Bhaktisiddhānta Sarasvatī Ṭhākura 說:mana tumi kīsera vaiṣṇava?pratiṣṭhāra tare, nirjanera ghare, tava hari-nāma kevala kaitava。獨處持 mala 好,但非 Vaiṣṇava 真正事業。 Rūpa Gosvāmī 說:lokānāṁ-hita-kāriṇau,非個人利益。 Guru Mahārāja 反對只求個人解脫的 Vaiṣṇava,他要弟子傳播 主 Krishna 意識。 Caitanya Mahāprabhu 說: | ||
+ | āmāra ājnāya guru hañā, tara ei deśa | ||
+ | yāre dekha, tāre kaha ' | ||
+ | [Cc. Madhya 7.128] | ||
+ | 不需高學歷,只重複 主 Krishna 的教導,你就是 guru。我們不理會 主 Krishna 的教導,忙於各種主義。 Bhaktisiddhānta Sarasvatī Ṭhākura 認真執行 Caitanya Mahāprabhu 的教導, Bhaktivinoda Ṭhākura 也是。瑪雅布爾是為全球傳播 主 Krishna 意識而設,pṛthivīte āche yata nagarādi grāma。你們,歐美朋友,接受了這運動。我重申 andha-paṅgu-nyāya:盲人(andha)不能走,瘸子(paṅgu)不能看,結合則能前行。世界缺乏 主 Krishna 意識,若美國財力與印度文化結合,全球將受益。andha-paṅgu-nyāya,瘸子指引方向,盲人承載。現在這運動受關注,也有反對,但別害怕。認真對待 主 Krishna 意識,這不是民族或社會運動,是提升人類社會的運動。 Bhaktisiddhānta Sarasvatī Ṭhākura 的使命如此,我們略為認真。美國人、印度人、年輕人,別誤解歐美朋友為 C.I.A.,他們無關政治,只是接受 主 Krishna 意識。年輕人以 主 Krishna 意識為基礎,加入這慈善事業,造福人類。(結束) | ||
+ | |||