使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg3.37 [2024/10/13 09:01] hostbg3.37 [2024/10/19 00:39] (目前版本) host
行 1: 行 1:
-श्री भगवानुवाच +<WRAP center box  >3 章 37 節</WRAP> 
-काम एष क्रोध एष रजोगुणसमुद्भ‍वः ।+ 
 +श्री भगवानुवाचकाम एष क्रोध एष रजोगुणसमुद्भ‍वः ।\\
 महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३७ ॥ महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३७ ॥
-śrī-bhagavān uvāca +>śrī-bhagavān uvāca 
-kāma eṣa krodha eṣa +>kāma eṣa krodha eṣa 
-rajo-guṇa-samudbhavaḥ +>rajo-guṇa-samudbhavaḥ 
-mahāśano mahā-pāpmā +>mahāśano mahā-pāpmā 
-viddhy enam iha vairiṇam+>viddhy enam iha vairiṇam 
 == 字譯 == == 字譯 ==
 <fs medium>śrī bhagavān uvāca — 具有最高性格的神首說;kāmaḥ — 慾望;eṣaḥ — 所有這些;krodhaḥ — 憤怒;eṣaḥ — 所有這些;rajo-guṇa — 熱情的型態;samudbhavaḥ — 生於;mahā-śanaḥ — 吞沒一切的;mahā-pāpmā — 罪大惡極的;viddhi — 知道;enam — 這;iha — 在物質世界中;vairiṇam — 最大的敵人。</fs> <fs medium>śrī bhagavān uvāca — 具有最高性格的神首說;kāmaḥ — 慾望;eṣaḥ — 所有這些;krodhaḥ — 憤怒;eṣaḥ — 所有這些;rajo-guṇa — 熱情的型態;samudbhavaḥ — 生於;mahā-śanaḥ — 吞沒一切的;mahā-pāpmā — 罪大惡極的;viddhi — 知道;enam — 這;iha — 在物質世界中;vairiṇam — 最大的敵人。</fs>
  
 == 譯文 == == 譯文 ==
-3.37 至尊性格神首說:「阿尊拿呀!那就是欲望,就只是欲望。欲望是靈魂與物質的情欲型態接觸而產生的,最後轉爲嗔怒。它邪惡,吞噬一切 ─ 是世界的敵人。 +至尊性格神首說:「阿尊拿呀!那就是欲望,就只是欲望。欲望是靈魂與物質的情欲型態接觸而產生的,最後轉爲嗔怒。它邪惡,吞噬一切 ─ 是世界的敵人。
  
 == 要旨 == == 要旨 ==

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information