使用者工具

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg14.17 [2024/10/16 02:22] hostbg14.17 [2024/10/20 10:14] (目前版本) host
行 1: 行 1:
-सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।+<WRAP center box  >14 章 17 節</WRAP> 
 + 
 +सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।\\
 प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १७ ॥ प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १७ ॥
-sattvāt sañjāyate jñānaṁ +>sattvāt sañjāyate jñānaṁ 
-rajaso lobha eva ca +>rajaso lobha eva ca 
-pramāda-mohau tamaso +>pramāda-mohau tamaso 
-bhavato ’jñānam eva ca+>bhavato ’jñānam eva ca 
 == 字譯 == == 字譯 ==
 <fs medium>sattvāt — 從良好的型態;sañjāyate — 發展;jñānam — 知識;rajasaḥ — 從熱情的型態;lobhaḥ — 貪婪;eva — 肯定地;ca — 還有;pramāda — 瘋狂;mohau — 幻覺;tamasaḥ — 從愚昧的型態;bhavataḥ — 發展;ajñānam — 胡亂;eva — 肯定地;ca — 還有。</fs>  <fs medium>sattvāt — 從良好的型態;sañjāyate — 發展;jñānam — 知識;rajasaḥ — 從熱情的型態;lobhaḥ — 貪婪;eva — 肯定地;ca — 還有;pramāda — 瘋狂;mohau — 幻覺;tamasaḥ — 從愚昧的型態;bhavataḥ — 發展;ajñānam — 胡亂;eva — 肯定地;ca — 還有。</fs> 

This website uses cookies. By using the website, you agree with storing cookies on your computer. Also, you acknowledge that you have read and understand our Privacy Policy. If you do not agree, please leave the website.

More information